SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 5 10 15 52 ACT II 23-26 प्रतापतपसीरिव व्यतिकरः स्फुरन्मूर्तिमान् प्रचण्ड इव पिण्डतामुपगतश्च वीरो रसः ॥ २३ ॥ विम् । पुण्योsपि भीमकर्मी निधिर्वतानां चकास्त्यमितशक्तिः । मूर्तिमभिरामघोरां विभ्रंदिवाथर्वणो निगमः ॥२४॥ अयं हि कल्पीपायप्रणयि दधतः कालरुद्रानलात्वं संरब्धस्य त्रिपुरजयिनो देवदेवस्य तिमः । ब्रह्मखद्मा निखिलभुवनस्तोमनिर्मन्थेयोग्यो राशीभूतः पृथगिव समुत्थाय सामर्थ्य सारः ॥ २५॥ विहस्य' । अहो स्वाच्छन्द्यवैचिष्यमत्रभवतः । ज्योति ज्वालाप्रचयजटिलः सबिधते कुठारस्तूणीरों से वपुषि च जटाचापचीराजिनानि । पाणौ बाणः स्फुरति वलयीभूतलोलाक्षसूत्रे वेषः शोभां व्यतिकरवतीमुग्रशान्तस्तनोति ॥ २६ ॥ प्रिये गुरुरयं तदपसृत्य कृतावगुना भव ॥ 1 पिण्डिताo for पिण्डता Eonly. 2 • गमच corr. to •गतच W. सविसायं 4 धीर corr भीम cett 6 om. Mt, Mg only. to वीर by rev " विभ्रमदिवro w विवदिवा cett W विभ्रमदेवा Se G कन्या for कल्पा Se only 7 शिष्यः for तिग्म: Mt only. " निर्बन्ध● for निर्मन्थ• Mt only. 9 विहस्य Ou, Mt, Mg, Bo only. 10 छन्द Cu, E Lacuna, K cett 11 ०मार्यस्य for •मत्रभवत: Mt only 12 भाति कण्ठे fol सन्निधत्ते Mt only 13 •छम्ब० जरा° for जटा° E only 14 ०जनानि for •जिनानि Ou, Bo only. 15 • सूत्र fo1 °सूचे W only 18 ०शान्त्यो" for •शान्त● Mt, Wonly. 17 • कुएटन corr to कुण्ठना Cu पटना Md •गुण्ठना cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy