SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT II 19-20 सख्यः । वारं वारं क्खित्ती कंदसमत्य जीलोओ विंडिदविसमववसायसाहसोनं परसुरामो सुखीदि ॥ रामः । किमेकदेशेनं महाज्ञाननि धेर्महात्म्यमुपसंह्रियते । मैं एषः उत्खातक्षितिपाल वंशगहना स्त्रिः संप्रकृत्वो दिशः कृत्वा विश्रुतकार्तिकेयविजयश्चाध्यस्य बाहोर्बलात् । सहीपामथ कश्यपाय गुरवे दत्त्वाश्वमेधे महीमस्त्रव्यस्तसमुद्रमुक्तविषयावस्थस्तपस्तप्यते ॥ १९ ॥ 46 नेपथ्ये । सत्त्वभ्रंशविषादिभिः कथमपि चस्तेक्षणं वेचिभिदृष्ट्वा " दृष्टिविधातजिह्नितर्मुखैरव्याहतप्रक्रमः । रामान्वेषणतत्परः पैरिजनैरुन्मुक्तहाहावं कन्यान्तः पुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः ॥ २० ॥ 1 o face for कद° E, W, Se only. ' •जी अलाओ E •जीआलोओ w ·जाअलोओ Ma, Mt, Mg •जीअलीओ cett 3 विट्टिद° E णिघटिद Ig Md, Mt., Mg fusfez Sc णिवात्तिअ w fast cett 4 अ E, K अ cett. 6 5 परशु° Cu, E, Bo परसु० cett सुणीयदि for सुणीआदि only वारं वारं निःजीवलोको निर्वर्तिTILLG सायसाहसञ्च परशुरामः श्रूयते add chāyā, Se 7 ● देशे corr. to "देशेन by rev, W 8 महीo for महा° Bo only. 8 विधेo for • नि० only. ' •मुपसंहृयते पसंहियते cott. मपहियते Mt मु 10 Has it by rev, Ou 11 ofta for fa: Bo only यएषः .... ●स्तप्यते om Mt, Mg only. 12 मुक्ति for 13 तत्रेक्षणं for 14 पेत्रिभिo E cett. 15 दृष्टो दृष्टिo Mt 10 विधात Ou • विधान E घात cett cett. मुक्त° Ig only त्रस्तेक्षणं Mt only वेत्तृभि० Mt वेत्रिभि oर्दृष्ट्वा दृष्टि cett 17 • मुख्ये Bo Bo, W, Sc • दृष्टादृष्ट 18 क्रमं W 19 रामा ●वि •मुखै.. • सुखे Is • क्रम Ig क्रम: cett मुनिर्भार्गवः om I only. 20 पुरजने o for परिजने Ma, Mg only. 21 •व: for रवं Md, Mg only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy