SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जं ३५ ॥ श्रीगुणचंद ॐ वत्ति, ए मायन्निऊण य पुरिससिंघनरवइणा कुमारस्स आणयणनिमित्तं पेसिया नियपहाणपुरिसा, तदणुरोहेण महावीरच० समागओ कुमारो, पबेसिओ नगरंमि परमविभूईए पुरिससीहेण, काराविओ भोयणं, समप्पिया करितुरयसंदणा, ३ प्रस्तावः उवणीयमण्णपि पभूयं दविणजायं, विन्नत्तो य भालतलघडियकरसंपुडेण तेण कुमार ! गाढमणुग्गहिओम्हि तुम नियचरणकमलेहिं पवित्तीकथं मह भवणं, ता कश्वयदिणाई पडिवालेह एत्थेव, पुणोऽवि दुलहं तुम्हे हिं सह दंसणंति भणिए कुत्तो कुमारेण भो नरिंद! अपुषो तुह पेम्मपर्वचसारो पियालावो अणण्णविणयववहारो अच्छेरयभूया प| डिवत्ती मणसावि अर्चितणिजं सज्जणत्तणं, ता एरिस तुह गुणगणेण गाढमागरिसियं मम सणद्वेणवि चित्तं, जइ पुण कइवय वासराणि तुमए सद्धिं वसामि नूणं न पहू परवसस्स नियचित्तस्स हवामि, सञ्चं च इमं पटिज्जइ - "अत एव हि नेच्छन्ति साधवः सत्समागमम् । यद्वियोगासिलनस्य, मनसो नास्ति भैषजम् ॥ १ ॥” ताऽणुजाणेसि मं गमणापत्ति वुत्ते दुस्सहतन्विओगसोगदूमियमणोऽसुधरं हयगयरह समग्गसामग्गीए अणुगच्छिऊण कुमारं वलिओ पुरिससीहो, कुमारोऽवि अक्खंडपथाणगेहिं चलिओ रायगिहनगराभिमुहं । इओ य विस्सनंदिणा नरिंदेण सो नियपुत्तो विसाहनंदी भणिओ वच्छ ! जहिच्छं वणलच्छिपेच्छणं कुण मयच्छिमज्झगओ । परिसंकं सकस्सवि अवहंतो एत्थ उज्जाणे ॥ १ ॥ एवमायन्निऊण विसाहनंदी कुमारो वढियानंदसंदोहो पमुक्कनी से सवावारंतरो अंतेउरसमेओ विचित्तकीलाहिं पुरुषसिंहा भ्यागतिः, ॥ ३५ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy