SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ गमनं. श्रीगुणचंद विज्झगिरिसमीवं, एगत्थ निवेसिओ खंधावारो, तओ य पहाणवियदक्षणपरियणाणुगो चलिओ कोउहहेण विन- विन्छमहावीरच०गिरिमवलोइउं । अंतरे य उत्चंगमत्तकुंजरकुलाई पेच्छइ जहिच्छचाराई । रेवातडरूढमहल्लसलईकवलणपराई ॥ ५५ ॥ निसुणइ पेम्मभरालसजुवईपरिकिनकिन्नरावद्धं । करकलियतालकलरवमंचलियं पंचमुग्गारं ॥ ५६ ॥ निज्झरझंकाररयायण्णणघणघोससंकियमणाणं । तंडवमस्सिक्सियपंडियाण पेक्खद सिहंडीणं ॥ ५७ ॥ तयणंतरं च पुरओ पयट्टो समाणो गायतं व पवणगुंजियसरेणं हसंतं व विप्फुरियफारफुलिंगुग्गारोहिं गणचंहितं व समीरपसरियमहलजालाकलावेहिं विलुलियकेसपासं व गयणगणलंबमाणधूमपडलेण नियइ दारुणं दापानलं, तं च अइलंघिऊण कमेण पहाणपुरिसं व तुंगायारं सुवंसपडिबद्धं च, नरेसरं व वररयणकोसं जणाणुगयपागच्छायं च, II काऊरिसं व दुदृसत्ताहिट्ठियं निठुरसरुवं च, महियाहिययं व दुलंघणिजं पोहरोवराोहियं च, आरुढो विंझगिरि।। तओ चिरं काणणेसु निज्झरेसु विवरेसु दुरारोहसिहरेसु कयलीलीलाहरेसु देवोवभोगुब्भडगंधेमु सिलावामु विवि हमणोहरप्पएसेसु विहरिऊण परिस्संतो उवविठ्ठो एगंमि माहवीलयाहरे । एत्यंतरे पढियमेगेण चारणेणहा विझो साराणुगओ निचं चिय नम्मयाएँ परियरिओ । सारंगजणियसोहो गयकुलकलहो दयावासो ॥ १nel उच्छूढखमाभारो विबुहपिओ मयणसुंदरसरीरो। एवंविहो तुम पिव कुमार! किं अमहियमेत्थ ? ॥ २॥ एयमा-11
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy