SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ खूणं, केवलं किमेएण निरत्यएण सयलजणसामण्णेण ?, रायणा भणियं - किं पुण अनिरत्ययं सयलजणासामण्णं च?, देवीए भणियं - महाराय ! पुप्फकरंडगुज्जाणे परिभोगो, राइणा जंपियं किं तेग तुज्झ ?, देवीए बुत्तं तेण मे पयणं विसाहनंदिकुमारस्स रमणत्थंति, राइणा भणियं-देवि ! मा कुष्पसु, मुंचसु असदज्झवसायं परिहरसु इत्थीजणसुलभं चावलं समिक्खेसु नियकुलकमं, किं तुमए दिट्ठो कोऽवि अम्हाणं कुले सुओ वा एगंमि पुप्फकरंडगुजाणट्ठिए पुधिपि पविसमाणो ?, ता कहं पुचपुरिसागयं ववत्थं चूरेमि, सङ्घहा अण्णं किंपि पत्थेसु, देवीए भणियं - महाराय ! गच्छ निययमंदिरं, उज्जाणलाभाभावे केत्तियमेत्ता अण्णपयत्थपत्थणा ? । रज्जेणं रणं धणेण सयणेण बंधवजणेणं । ससरीरपालणेणवि न कजं किंपि मह एत्तो ॥ २९ ॥ जीवंतीविहु नरनाह ! नाहमेयं तुहप्पसाएणं । जइ पुत्तं कीलंतं पेच्छामि तदाऽफलं जीयं ॥ ३० ॥ नरनाह ! तु समक्खपि नेस पुजइ मणोरहो जइ मे । पच्छा दूरे सेसं भोयणभेत्तेऽवि संदेहो ॥ ३१ ॥ वज्रघडिओऽसि मन्ने जमेगपुत्तंपि परिभवदुहत्तं । दट्टण सुहं चिट्ठसि अहह महानिरणुतावोऽसि ॥ ३२ ॥ इय सलिलेहि व बहुविवयणेहिं णरिंदमाणसं तीए । तडमिव महानईए दुहाकयं नेहनिविडंपि ॥ ३३ ॥ रन्ना भणियं सुंदरि ! मा संतप्पसु करेसु करणिजं । अच्छउ सेसं दूरे जीयं हि तुज्झ आयतं ॥ ३४ ॥ एवं बहु संविऊण गओ नरिंदो अत्थाणमंडवंमि, आहूया मंतिणो, साहिओ तेसि रहमि समग्गो देवीको
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy