SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 44-5 वियं च तं सघपयारेण, पट्ठिओ तयणुसारेणं, पत्तो अकालखेवेण भुजलिहियंमि गामे, निरूविओ निहाणपएसो, अवलोइयाई लिंगाई, जाव सवाणिवि लिहियाणुसारेण मिलंति, तो मे पाउन्भूओ परमप्यमोओ, पसत्यनिसाए थे। दिसाबलिपक्खेवपुरस्सरं खणिउमाढत्तो णिहाणपएसं जाव य हत्थप्पमाणमेत्तं तं न खणामि ताव समुट्टिया उन्मडफडाडोवभीसणा तडिसिहातरलललंतजीहजुयला मुहमारुयसंवलियजलणफुलिंगुग्गारदारुणा पुन्छच्छटाताडिय-12 धरणिवट्ठा दीवयसीहा फुरंतरत्तदित्तनेत्ता महाभुयंगा, तेहि य संदंसेहि व तडतडत्ति तोडियं मह सरीरं, निविटो | महाविसावेगेण निवडिओऽहं भूमीए, विइक्वेता रयणी, ममाणुकंपाएव समुग्गओ भयवं दिणयरो, अवलोइओऽहं | गामजणेण, विण्णायविसविगारेण य दयाए पडियारिओ, तहाविहोसहमंतकिरियाए जायं च पगुणं सरीरं, पुष्टोऽहं । जगामजणेण रयणिवइयरं, कहिओ य मए तस्स जहठियनिहाणवुत्तंतो, तओ तत्थेव वीसमिऊण कइवय वासराई। ६ पुणरवि पत्थिओ एगदिसाए, अण्णया य गच्छंतस्स मिलिओ एगो पुरिसो, समाणसीलयाए य जाया मज्झ तेण समं मेत्ती, पत्थावेण य तेण एगते सम्भावेण निवेइओ मम विवरप्पवेसजक्खिणीसाहणकप्पो, अम्मलिनो या सवायरेण जहा-जइ तुमं सहाईभवसि ता विवरं पविसामो, भोगगाढलोलुयाए पडिवण्णमेयं भए, तो अखं18/ डपयाणएहिं गया वलयामुहं नाम विवरं, विरइया से दुवारपूया, तप्पियाओ जोइणीओ, सुमुहत्तनक्वत्तसि गहाय बाढं पत्थयणं परिकलियहत्थपईवा पविट्ठा तत्थ, उचनीयठाणाणि बोलिता सणियं सणियं गया दूरदेशं, दिवा यह
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy