SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ नईओ, नवहरियसहलं जायं धरणिमंडलं, नियनियगेहाइसु अल्लीणो पहियसत्थो, बहलचिक्खलोलत्तणेण दुग्गमीहूया भूमिमग्गा, तओ सो गंतुमसमत्थो तत्थेव य छाइऊण ठिओ, अन्नदिवसे य चरमाणाणं तुरंगमाणं अणुमग्गहा लग्गो जाव कित्तियपि भूभागं वच्चइ ताव गिरिगुहागओ एगचलणोवरिनिहियसवंगभारो धम्मनिचओव मुत्तिमंतो! उपसंतपरोप्परवेरेहिं हरिहरिणसङ्कलसूयरपमुहतिरिएहिं परिचत्तचरणपाणिएहिं उवासिन्जमाणो चउमासतवोविसेसं पडिवन्नो दिट्ठो अणेण अजसमिओ नाम चारणो मुणिवरो, तं च दटूण परमविम्हयमुबहतेण चिंतियं सागरदत्तेण अहो अच्छरियमच्छरियं जमचंतदुवसत्तावि एवमेयं महामुणिं पज्जुवासंति, न सबहा हवइ एस सामन्नविकमो, ता, हादसणमवि एयरस पवित्तयाकारणं, किं पुण विसेसवंदणंति समुच्छलियनिन्भरभत्तिपन्भारनिस्सरंतरोमंचो समीचे गंतण पंचंगपणिवायपुरस्सरं निवडिओ से चलणेसु, मुणिणावि उस्सग्गं पाराविऊण भवोत्तिकाऊण धम्मलाभेण पडिलाभिओ एसो, तओ हरिसवियसियच्छिणा भणियं सागरदत्तेण-भयवं ! किमेवं अइदुक्करं समायरह तुम्भे तवं ? किं हवा निवसह एवंविहे एगंतवासे?, को वा फलविसेसो एयस्स दुरणुचरागुट्ठाणस्स ?, मुणिणा भणियं-भो महाणुभाव! | एयस्स अवस्सविणस्सरस्स सरीरस्स एस चेव लाभो जमणुविजइ संजमो, एसो य मणसो एगत्तीकरणमंतरेण न सम्म । तीरइ काउं, अओ एगंतवासो सुतवस्सीहिं सेविजइ,जं च तए भणियं-किमअस्स फलं?, तत्थ सुंदर! निसामेसु। नरतिरियाइदुग्गइनिवायसंभवसुतिक्खदुक्खाई। दोगचवाहिवेयणजरमरणपमोक्खवसणाई ॥१॥ NARENDEREDMISROEMEDIEmmamreesmeeramesmamarensem i-RABAR
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy