SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ - - सरर श्रीगुणचंद | अच्छिउमचायतो सारधणं करितुरयसाहणं च समादाय पलाणो रयणीए, मुणियविर्ततो य अमचो लग्गो तस्स दिपरिमहावीरचा अणुमग्गेण, नासंतो य दस जोअणे गंतूण वेढिओ सवतो अमञ्चसेन्नेण, तओ सो सीहसेणो वहलतरुवरगहणमि गिरि-IAHISHAD ८ प्रस्तावः निकुंज निस्साए काऊण टिओ, इओ य जिणपालिओ पुवावासियसिविरसंनिवेसं पत्तो समाणो दिसिगरिमाणं चिंति॥३१५॥४]ऊण भणइ-अहो किमहमिल्हि करेमि ?, पन्नासं जोयणाई मे परिमाणं, तं च इत्तियमेत्तेणं चित्र पडिपुत्रप्पायं, सेन्न । च दसहिं जोयणेहिं दूरीभूयमियाणिं, ता बलिस्सामि पच्छाहुत्तं, न कोसमेत्तपि एत्तो वञ्चित्सागि, सहाइणा बलिय-18 लोगेण भणियं-अहो! मा मुहा अत्थहाणिं करेहि, तत्थ गयस्स तुह पभूयदविणलाभो जागइ, तेण भणियं-अलाहिरी तेण दवेणं जं नियमखंडणाए संपजइ, अह तस्स नियमनिचलचित्तपरिक्खट्टया सुरो एगो । कयउभडसिंगारो सत्तो पुरिस्परिगरियो ॥१॥ सत्याहिवरूवधरो सुरलोआओ समोअरेऊणं । पञ्चासन्नो ठाउं पयंपिउं एवमाढत्तो ॥२॥ हंही सावय ! नो कीस एसि तं सप्पिविक्कयनिमित्तं? । जिणपालिएण भणियं वयभंगो हवइ जइ एमि ॥३॥ देवेण जंपियं सुगु वंचिओ तंसि धुत्तलोएण । जो कुग्गहेण हारसि करहियंपि हु महालाभं ॥ ४ ॥ अहवा वयस्स भंगे पावं होइत्ति तुज्झ संकप्पो। ता तल्लाभेणं चिय पायच्छित्वं चरेजासु ॥ ५॥ जिणपालिएण बुत्तं अहो किमेवं अणग्गलं वयसि ?। वञ्चति धम्मगुरुणो कयाई किं भवसत्तजणं ? ॥६॥ --0052- EmaiIANTRacema RROLOG
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy