SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 20- श्रीगणचंद हरूवा संपत्तजोवणावि तहाविहवराभावेण कालं बोलेइ, इओ य तीए नयरीए अदूरे उच्छलंतमहलकल्लोलविदलिय- तुर्येऽणुव्रते महावीरच० । कूलाए अणेगविहगकुलकलयलाउलदियंतराए जमुणामहानईए उत्तरपुरत्थिमदिसिविभागे वेयपुराणभारहरामा- सरन्द्र ८ प्रस्तावः । यणवक्खाणनाणविन्नाणनिउणो नियदरिसणत्थवित्थारणपवणो सक्वत्थ विक्खायजसो नीसेसभागवयमुणिपहाणो S . ॥ ३०६॥ सुहकरो नाम लोइयतवस्सी परिवसइ, सो य तवेण य वयणसोहग्गेण भविस्सजाणणेण य जणसम्मयत्तेण य सयलस्सवि नयरजणस्स वाढं पूणिजो, अन्नया य तेण सोमदत्तसेटिणा गुणगणावजियहियएण निमंतिओ सो भोयणकरणथं नियमंदिरे, गाढतचयणाणुरोहेण य कइवयसिस्सपरियरिओ संपत्तो भोयणसमयंमि, सपरियणेण परमभत्तीए । नमंसिओ सोमदत्तेण, सम्मजिओवलितमि भवणभार्गमि दवावियं से आसणं, तहिं च निसन्नो एसो, सेठिसुएहि । कियं परमायरेण चलणपक्खालणं, अणेगकलहोयमयकचोलसिप्पिसंकुलं च पइट्ठियं पुरो परिमलं, सेट्ठी य सयमेव । निभरभत्तिभरतरलियचित्तो नाणाविहवंजणसणाहं पउरखंडखजयाइमणहरं रसवई परिवेसिउं पत्तो, सावि सेटि-2 धूया देवसिरी रणंतमणिनेउरारावमुहलियदिसावगासा हारद्वहारकुंडलकडयअंगयरसणापमुहाभरणभूसियसरीरा नि-131 यंसियपवरपट्टणुग्गयदिवचीणंसुया कणयदंडतालविंटमादाय तस्स भोयणं कुणंतस्स बीजणत्थमुवटिया, एत्यंतरे ॥३०६ । साहिलासं तं पलोइऊण सुहंकरतबस्सी तत्कालवियंभमाणमयणहुयवहपलित्तहियओ विभाविउमारद्धो । कहं ?सुसहा पन्नगपम्मुक्कफारफोंकारजलणजालोली। उच्भडकोदंडविक्त्तितिक्खनारायराईवि ॥ १ ॥ GENGRESSदस SCRECE-G006-06G-CG
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy