SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ८ प्रस्तावः ॥ ३०२ ॥ वयविभवा ताण मज्झे मेलिओ एसो, ते य अचंतविसयगिद्धा दविणक्खयं कुर्णता पियरेहिं सिक्खविजंतावि दुहंतिंदियत्तणेण न तरंति नियत्तिउं, सगेहेसु य घणमलभमाणा चोरियं करेंति । अन्नया य मुसणनिमित्तेण पलोइयं तेहिं बहुघणघण्णसमिद्धं समिद्धजन्नजत्तागयतन्निवासिजणसमूहं विमुक्केकथेरीरक्खणं महेसरदत्तस्स मंदिरं, तओ विजर्णति काऊण पयट्टा रयणीए तं मुसिउं, सो य वसुदत्तो पुक्खरपपिव पंकचकलंकेण सुसाहुव कुसीलसंसग्गेण न मणापि छिन्नो तेसिं कुसमायारेण, केवलं जणणिजणयाणुवित्तिमवलंवंतो रज्जुबद्धोव वसहो असुणियपरमत्थो चेव पट्टिओ तेसिमणुमग्गेणं, ते य सणियं सणियं तस्स महेसरदत्तस्स गिहे पविसमाणा वसुदत्तेण पुच्छिया-भो किमेत्थ तुम्हे पविसह ?, तेहिं भणियं - भद्द ! चोरियाए एत्थ पविसिस्सामो, सुसमाहियचरणवयणवावारो तुमं एजाहि, तेण भणियं - नाहमिहमा मिस्सामि कुणह जं मे रोयड़, इइ भणिऊण ठिओ सो वाहिं चैव, ते पविट्ठा भवणभंतरे, सुणिया य थेरीए, तओ सा पायवडणच्छलेण ते मुसते मा पुत्ता ! एवं करेहित्ति भणती मोरपि - च्छतेण चलणेसु लंछेइ । दत्त पुण चिंत पे छह अम्मापिऊण मूढत्तं । जं एवंविहदुस्सीलमज्झयारे खिवंतेहिं ॥ १ ॥ नो तेहिं चिंतियमिमं जह पावजणस्स संगइवसेण । जायइ गुणपरिहाणी पडंति विविहावयाओवि ॥ २ ॥ सयमवि पावपओयणपसाहणन्भुज्जओ इमो जीवो । किं पुण कुमित्तसंजोग संभवंता सुहसहावो ॥ ३ ॥ तृतीयेऽणुबते वसुदत्तकथा. ॥ ३०२ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy