SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीमहा० चरित्रे चत्यकृतिः केलं च. ॥२०॥ ॐ एक्को(तो)चिय तक्कालियमुणिगणहरकेवलीहिं न निसिद्धं । चेइहराभावे जं तित्थुच्छेओ भवे पन्छा ॥ १५८ ॥ तथा-जिणसंतबिंबदसणविन्नायजहत्थवत्थुपरमत्थो । पडिवजइ जइ किरियं कोई संसारभयभीओ ॥ १५९॥ मुणिणोऽवि वंदणत्थं इओ तओ इति नियविहारेणं । तेऽवि य करति सद्धम्मदेमणं समयनीईए ॥ १६० ॥ पडिबुझंति य भव्वा गिण्हंति जिणिदधम्ममकलंकं । एवं च तित्यबुद्दी होइ कया सव्वकालंपि ॥ १६१ ॥ किं बहुणा?--जिणभवणाइनिवेसणसमुवजियपुण्णपगरिसवसेणं । सग्गापवग्गलच्छी निवसइ भव्वाण करकमले १६२ / श्य सो भरहनरिंदो निवेसिऊणं जिकिंदवरभवणं । उवमुंजइ नियरजं विसयसमिद्धं बहुं कालं ॥ १६३ ॥ अह अन्नया पविट्ठो आयंसघरंमि विमलफलिहमए । नियरूवपेच्छणकए सव्वालंकारियसरीरो ॥ १६४॥ विविहपयारं पेच्छंतयस्स अह अंगुलीयगं गलियं । करकिसलयाउ ताहे. बीभच्छा अंगुली जाया ॥ १६५ ॥ ववगयसोहं तं पासिऊण सव्वंगसंगि याभरणं । मुकं साहावियरूवदंसणत्थं महीवणा ॥ १६६ ॥ अत्थमियसयलतारं व नहयलं लुणियसस्समिव छेत्तं । ववगयकमलं व सरं तरं व संछिन्नसाहरगं ॥ १६७ ॥ दटुं च कट्ठघडियं व निप्पहं विगयरूवलायन्नं । चम्मावणद्धनिविडद्विपंजरागारमह देहं ॥ १६८ ॥ तो चिंतिउं पवत्तो सुनिउणबुद्धीऍ जायसंवेगो । वेरगावडियमई सरीरासारयं भरहो ॥ १६९ ॥ एवंविहनिंदियदेहकारणा कह मए महापावं । कयमचंतरउई अहो विमूढेण चिरकालं ? ॥ १७० ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy