SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ कामावर श्रीगुणचंद सवपयत्तेणं चिय संकप्पियपाणिघायवेरमणं । सग्गापवग्गसोक्खाई कंखमाणेहिं कायवं ॥२॥ इइ पढममणुवयं ।। द्वितीयेऽणु महावीरच० अह अलियवयणविरईसरूवमेयं अणुवयं बीयं । भणिमो तं पुण अलियं दुविहं थूलं च सुहुमं च ॥ १॥ ते सत्य ८प्रस्ताव थूलं पंचवियष्पं कन्नागोभूमिनासहरणेसु । कूडगसखेजंमि य एसो इह नियमविसओत्ति ॥२॥ अधिकथा ॥२९८॥ कन्नागहणं दुपयाण सूयगं चउपयाण गोगहणं । अपयाणं दवाणं सवेसिं भूमिवयणं तु ॥३॥ इयरदुयग्गहणं पुण पाहन्ननिदसणट्ठया भणियं । सुहुमं तु अलियत्रयणं परिहासाईसु नेयत्वं ॥ ४ ॥ थूलमुसावेरमणे एयंमि अणुवए पवर्तमि । अइयारा पंच इमे परिहरणिजा सुसढेगं ॥ ५॥ सहसा अब्भक्खाणं रहसा य सदारमंतभेओ य । मोसोवएसणं कूडलेहकरणं च निचंपि ॥६॥ एयस्स पालणाऽपालणासु पयडा गुणा य दोसा य । दीसंति समक्खं चिय दिलुतो भायरो दोनि ॥७॥ JI ते य भायरो गोयम! निसामेसु, एत्थेव भारहे वासे वडवदनयरे पभाकरो नाम राया, सवत्थ विक्खायजसो दुवालसविहसावयधम्मपरिपालणपरायणो जइजणपजुवासणबद्धलक्खो परोवयारकरणाइगुणसहस्ससमलंकिओ सचो नाम सेट्ठी, तस्स य इहलोयमित्तपडिबद्धो धम्माणुट्ठाणविरहिओ कणिट्ठो बलदेवो नाम भाया, सो य जाण-181 हवत्तेण परविसएसु गच्छइ, अन्नया य बहुलाभो हवइत्ति णिसामिऊण गओ चोडविसए, चोडरावावि सबसेविणो || ॥१९८ गुणनिवहं जणेण वन्निज्जमाणं सुणिऊणं तइंसथाणुरागरत्तो तब्भाउयं बलदेवं भणइ-सवहा मम दंसगत्थं सबसेहि ।
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy