SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५० महा० | किमणेण विसहरसंवणेति परिभाविऊण वरिसमेत्तवओ मुक्को एसो अडवीए, अह तेणप्पएतेण समागओ सिवो नाम सत्यनाययो, दिट्ठो य तेण एसो, गहिओ अणुकंपाए, नीओ य बुद्धिं । अन्नया य तस्स कम्मागुभात्रेण सो सत्यवाही सघणो सरायणोऽवि अकालखेवेण खयं गओ, सो य भिक्खावित्तीय अप्पाणं पोसतो कमेण जीवणमणुप्पत्तो, अन्नया य वसंतमासंभि पवरनेवत्यमणहरं नयरजणं विलसतं अवलोइऊण चिंतियमणेण अहो नूगं महापावकारी अहं, कहमन्नहा समाणेवि मणुयत्ते इमे कयपुन्ना नायरया एवं विलसंति, अहं पुण पइदिणं लुक्लमिक्खाकवलकवणेण नियययरंपि(न) भरामि ?, ता पजतं गिवासेण, करेमि धम्मजयंति संचितिऊण गजो जरु णप्पभाभिहाणस्स तावसस्स समीवे, गहिया दिक्खा, काउमारद्धो य विविहं तवचरणं । एवं च अन्नाणतवेण उवज्जिया भोगा, अन्नदिवसे य पउरकंदमूलफलभक्खणेण समुप्पन्नं से पोट्टमुलं, तेण य अभिहओ मरिऊण वसंतपुरे नयरे हरिचंदस्स रण्णो अगंगसेणाभिहाणाए अग्गमहिसीए कुडिसि पाउ भूओ पुत्ततजे गं, पसूज नियसमर्थमि, कथं वद्धावणयं. पइट्ठियं च हरिवम्मोत्ति नाम, उम्मुकबालभावो य गांहिओ कलाको सलं परिणाविओ य अट्ठ रायकन्नगाओ, अन्नया य जोगोत्ति कलिऊण हरिचंदराइणा महाविभूईए मंतिसामंतपरजगसमक्खं उपवेसिओ नियपए, जाओ सो महानरिंदो । हरिचंदरायाऽवि निविण्णकामभोगो गओ वणवासं, गहिया दिसापोक्खगतावसाणं दिक्खा, परिवालेइ जहाभिहियं तेसिं धम्मंति । हरिवम्मरायावि जहाविहिपरिपालय पयइवग्गो
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy