SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीमहा० चरित्रे २ प्रस्ताव: ॥ १७ ॥ २ अणुवयगुणवयसिक्खावयगुणसंगयाणं सावगाणं सकवयणाओ भरहेण दावियं, तहा एवंपि निजरा होउत्ति मण्णमागेण सावगाणं पइदिणं भोयणदाणं कथं, भयपि अन्नत्थ विहरिओ । तेऽवि सावगा परिचचासेसचरवावारा भरहपणीवजिणथुइगमे वेदे परावतयंता उट्टे मासे परिण्णाणनिमित्तं का गिणीरयणेण उत्तरासंगनाएण आलिहियतिरेहा निरवजवित्तीय कालं गर्मेति । अन्नया य भयवं पडिवोहिऊण तेसु तेसु ठाणेसु भव्वजणं पुणरवि अट्ठावयसागओ, देवेहिं कथं बिसाउसालतयविहारं छत्ताइच्छत्तरमणिजं आजाणुमेत्त भूमिनिहितरंटंतभमरं पंचप्पयारपुप्फ पुंजोववारं गवर्णगणोयरंततियसविमाणमालासहस्साभिरामं मंदमंदमुद्धयवेजयंतीसयसोहियं पवरमणिमयमहप्पमाणासोगतरुविराइयं पंचवन्नरयणविणिम्मियसिंघासणं समवसरणं, तत्थ य निसन्नो तइलोकपियामहो भयवं पढमजिणो, निविट्ठा कमेण गणहरपमुहा साहुवग्गा, आसीणा अणेगसुरकोडिपरिवुडा बत्तीसंपि सुरिंदा, विण्णायजिणागमवुत्तंतो समागओ सव्वविभूईए भरहो, परमभत्तीए पणमिय भयवं आसीणो उचियभूमिभाए । अह सो तहाविहं भवणच्छरियं नीसेसतिहुयणसिरिविरइयंपिव सन्धच्मुदयगेपि व समवसरणसोहं भगवओ परमिस्तरियं च पासिऊण हरिसुप्फुल्ललोयणो पुच्छिउमेवं पवतो - ताय ! जारिसा तुम्हे भवणगुरुणो एवंविहपूयापयरिसपत्ता किमेत्थ भरहे अण्णेऽवि एरिसा भविस्संति न वा?, भगवया भणियं भविस्संति, भरहेण भणियं केरिसा ?, अवग्रहा नुज्ञा शलाका प्रश्नः, ॥ १७ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy