SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद आणाए तस्स वट्ठसु गरिहसु नियदुक्कडं समग्गंपि । उम्गग्गं पडिवन्नं लोयं परिहरसु वेरि व ॥ ५ ॥ महावीरच० इच्छामो अणुसद्धिति जंपिउं साहुणीसहस्सेण । परियरिया सा तत्तो तिहुयणपहुणो गया पासे ॥६॥ मोजमा मोतुं जमालिमेगं ढंकेणऽन्नेवि वोहिया समणा । तं मोत्तूगं सचे तेऽवि गया जिजवरचणी ॥७॥ लिभरण. ॥२६८॥ 81 इय ताव इह भवे चिय जियवयणविकूलणाणुभावेण । गुको न केवलं मुणिवरेहिं मुगुगहिवि जगाली ॥ ८॥ 8 एवं च सो मिच्छत्ताभिणिवेसेणं अप्पाणं समीववत्तिजणं च वोप्पायएंतो वहुयाइं वाताई सामनगरियागं पाउ-18 पाणित्ता अद्धमासियं च पजते संलेहणं काऊण तस्स ठाणस्स अणालोइयपडिकतो मओ सभाणो लरए कप्पे तेरस-1 सागरोवमठिइएसु किब्बिसियसुरेसु देवत्ताए उववन्नो। II इओ य भगयया गोयमेण जमालिं कालगयं जाणित्ता भयवंतं महावीरं परेणं विणएवं वैदिक्षा गणिय-भते । तुभं कुसीसो जमाली नामं अणगारो तहाविहं उग्गं तवविसेसं आसेविऊण कहिं उवचतो?, तो भगवया कहिओ सबो किब्बिसयदेवत्तलाभपजवसाणो से तबइयरो। PI अह भणइ इंदभुई-भयवं तारिस तवंषि काऊणं । किं कारणमुववन्नो किनिसियसुरेसु स जमाली? ॥१॥ ताहे भणियं भुवणेकभाणुणा मुणियसयलभावेण । गोयम ! सुणेसु एत्थं कारणमेगग्गचिरोण ॥२॥ धम्मायाररयाणं आयरिआणं विसुद्धसीलाणं । युत्तप्पवत्तयाणं उज्झायाणं गुणनिहीणं ॥ ३॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy