SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ८ प्रस्तावः ॥ २६७ श्रीगुणचंद एगया य जायनीरोगसरीरो जयाली तेण असग्गहेण अप्पाणं च परं च पइदिणं बुग्गाहेमाणो तुप्पाएमाणो महावीरच ? जिणनाहत्रयणं दूसेमाणो अहमेव उप्पन्ननाणदंसणधरी सचन्नुत्ति अहंकारगुवहंतो राम्रत्थ हिंडिउं पवतो । अन्नया य चंपानगरीए पुण्णभद्दे चेइए समोसढस्स अणेगसिस्सगणपरिवुडस्स भयवओ महावीरस्स अदुरदेसंगि सो ठाऊण सगद्यमेवं भणिउमाढत्तो-मयवं ! जहा तुज्झ बहवे सिस्सा छउमत्था चैव भविता रणधम्ययं पचरा तहा न खलु अहं, जओ मम दिवमक्खयं केवलनाणदंसणं उप्पन्नंति, तवसेण व सवं जहद्वियं वत्थुतरां अवगच्छामि, अओ एत्थ घरामंडले अहमेव अरहा सचन्नू सचदरिसित्ति । इमं च निसामिऊण भणिओ गोअमसामिणा-यो जमाली ! जइ तुमं एवंविहो ता तुज्झ नाणं सेलेण वा थंभेण वा श्रभेण वा न वारिज, अओ इमाई दोनि परिणाई ममं वागरेहि, किं सासओ लोगो असासओ ?, किं सासओ जीवो असासओ वत्ति ?, एवं च शुकिओ जयाली संसयमावण्णो जाव पच्चुत्तरं दाउमसमत्थो विच्छाय मुहच्छाओ तुसिणीए संचिट्ठइ ताव सुवणेठयाणुणा महावीरेण वागरिओ-भो जमाली ! बहवे मम अंतेवासिणो जिणा इव समत्था इमं आयक्खिउं, किं तु तुर्ग व न एवं सगवमुलवंति, न य भद्द ! एत्थ किंपि दुन्नेयं, जओ सासओऽवि लोगो असासओऽवि लोगो, कहं?, कालचपनि अवहियसामन्नरूवत्तणेण सासओ, ओसप्पिणीपमुहपज्जायपरियत्तणेण य असासओ, एवं जीवोऽवि सम्रावत्थासु अणुगा - मित्तणेण सासओ, नरनेरइयतिरियाइपज्जायंतरसंभवा असासओत्ति । एवं च भगवओ आइक्खमाणसँग जारी खविरादी न जिनपा शोरे च ॥ २६७।
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy