SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीमहा० चरित्रे २ प्रस्तावः ॥ १६ ॥ अह अन्नया कयाई भयवं गामागरेसु विहरिऊण अट्ठावयंमि समोसरिओ, भरहचक्कवट्टीवि भाउणो पचइए निसा मिऊण संजायतिव्त्रसोगो जइ पुण भोगे दिजमाणे अजवि गेहंतित्ति संचितिऊण भगवंतं उसमसामिं सविगयं वंदिऊण भाउगे भोगेहिं निमंते, इहलोइयसुहनिरवेक्खेहिं भणिओ तेहिं भो महायस ! -सयमेव परिचते दुह निवहुप्पत्तिकारणुन्भूए । उरनिहयसलतुले कहमिव भोगे अणुसरामो ? १११ अच्छंतु पेम्मनिभरतरुणीसंबंधबंधुरा भोगा । तेसिं न संकहंपिवि सोउं संपइ समीहामो ॥ ११२ ॥ एवं भोगे पडिसिद्धे भरहो परिचत्तसंगाण एएसिं आहारदाणेणावि ताव धम्ममायरामित्ति विकष्पिऊण पवरलक्खणभोयण भरिएहिं पंचहिं सगडसएहिं असणदाणत्यमुवडिओ, पुणरवि निवारियो तेहिं अहो महायस! न कप्पड़ आहाकम्मं आहडं च असणपाणं परिभोतुं सुणीणं, तओ गिहनिमित्त संसिद्धभोयणेण निमंतेश, सोऽवि रायपिंडो न कप्पइत्तिकाऊण निसिद्धो साहूहिं, हा सव्यपगारेहिं परिचतो अहमियाणि एएहिंति दढं चित्तसंतावसुवगओ भरहचकवट्टी, तं च सोगविदुरं नाऊण वियाणमाणेणावि सकेण तस्स परितोसनिमित्तं पुच्छिओ भयवं सप्पभेयमोग्गहं, पुट्ठेण य भगवया भणियं - सुरिंद! पंचविहो उग्गहो, तंजहा- देविंदोग्गहो रायावग्गहो गिहिवइअवग्गहो सागारियावग्गहो साहम्मियावग्गहो, तत्थ देविंदावग्गहो जहा किर जंबुद्दीवदाहिणखेत्ताहिवई तुमं, अहो सक! तुहाणुजाणावणेण कप्पइ समणाण तहिं विहरितए, राया पुण छक्खंडभरहाहिवई जहा संपयं भरहो, तस्साणुण्णाए इन्द्रकृता अवग्रह पृच्छा. ॥ १६ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy