SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ अ इय सम्भावुभडवयणसवणपरिवद्धमाणपरितोसो । सामिचिकिच्छाकरणमि उज्जुओ भणइ सो विजो ॥ ८॥ सिद्धार्थ सिद्धत्थ! अलमेत्य पत्थणाए, तहा करेमि जहा लहुं अवहरामि भयवओ सल्लं, केवलं निप्पडिकम्मो एस नाभि- खरकाभ्यां ल सइ चिगिच्छं न बहु मन्नइ सरीरसकारं नाभिनंदइ ओसहाइविहाणं, एवं च ठिए कह कायवो सल्लसमुद्धरणोव-12 शल्य कमो?, सिद्धत्थेण भणियं-पजत्तं वाउलत्तणेणं, जहा तुमं भणिहिसि तहा करिस्सामित्ति अन्नोऽनं पिराणं निगो भुवणगुरू, ठिओ बाहिरुजाणे, सिद्धत्येणावि नियपुरिसेहितो सवत्थवि अन्नेसाविओ सामी, दिवो य । गामबाहिरुजाणे, तओ विजेण समेओ तदुवदिद्वदिवोसहसामग्गिसणाहो तत्थेव गओ सिद्धत्थो, तयणंतरं च वेजेण । तेलदोणीए निवेसाविओ सामी, पच्छा कयकरणेहिं चउचिहविस्सामणावियखणेहिं पुरिसेहिं महाविओ, तओ सिद्धिभलीभूएसु संधिबंधणेसु बाढं निर्जतिऊण संडासएण अइच्छेययाए लहुमाकड्डिउमारद्धो कन्नेहितो सरुहिरं सल्लजुयलं, है। अह नीहरिजमाणे सल्ले सा कावि वेयणा जाया। जीए मंदरधीरोऽवि कंपिओ झत्ति जयनाहो ॥१॥ मुक्को य । घोरघणघोसविब्भमो जिणवरेण आरावो । कुलिसाहय(सुर)गिरिसिंगदलणजाओव अइभीमो ॥२॥ जिणमाहप्पेण । ३. परं तडत्ति फुट्टा समंतओ न मही। अन्नह चलणंगुलिचालियाचले केत्तिय एवं?, ॥३॥ । एवमुष्पाडियंमि सल्ले संरोहणोसहीरसनिसेगपखेवेण पगुणीकयंमि सवणजुयले सविणयं वंदिऊण य जयनाहं / ॥ २४९ ॥ वेजवणिणो परमसंतोसमुबहता सग्गापवग्गसोक्खसिरि भमरिवं करकमलनिलीणं मन्नंता गया सगिहं । परमोवगा
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy