SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ MOSSOROLOGISTICA यवत्ति, इमं च निसामिऊण परलोयसुहकंखिणा विचित्तनेवत्थधारिणा अप्पमत्तचित्तेण नयरजणेण पइण्णामदरसा गोयरचरियं पविद्धस्स भयवओ पइदिणं पणामिजइ अणेगप्पयारेहि भिक्खा, न य धिप्पइ सामिणा, एवं चापित असंपजमाणजहासमीहियपिंडविसुद्धीवि अमिलाणसरीरलायन्नो अदीणमणो य ठिओ तीए चेक पुरीए अथ ।। एवं ताव एवं। इओ य-सयाणियस्स रन्नो चारपुरिसेहिं आगंतूण कहियं जहा-देव! तुम्ह पुबवेरी दहिवाहणो राया संप थोवपरिवारो पमत्तो य वट्टइ, अओ जइ पंचरत्तमेत्तेण देवो तत्थ वचइ ता निच्छियं समीहियत्थसिद्धी जासइतितापमणिए राइणा दवाविया सन्नाहभेरी, संबूढा सुहडा संखुद्धा सामंता, चलिओ राया महासामग्गीए, आरूदी या नावासु, तओ अणुकूलयाए पवणस्स दक्खत्तणेणं कन्नधारजणस्स एगरयणिमेत्तेण अचिंतियागमणो संपत्तो थापुरी, असंखुद्धा चेव वेढिया एसा, दहिवाहणोऽवि सामगि विणा जुझिउमपारयंतो किमेत्य पत्यावे लायति वाउलमणो भणिओ मंतिजणेण-सामि! कीस मुज्झह, सबहा एत्थावसरे पलायणमेव जुत्तं । यतः त्यजेदेकं कुलस्वार्थे, ग्रामस्खार्थे कुलं त्यजेत् । ग्रामं जनपदस्खार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ १॥ प्रस्तावसदृशं वाक्यं, सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं, यो जानाति स पण्डितः ॥२॥ विक्रमावर्जिताः सद्यः, संपद्यन्ते पुनः श्रियः । जीवितव्यमवक्रान्तं, तेन देहेन दुर्लभम् ॥ ३ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy