SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ७ प्रस्ताव: ॥ २४० ॥ हिंतो भयंति आसासिऊण जहागयं पडिनियत्तो तियसाहिवो । चमरोऽवि हरिसुक्क रिस वियसंतचयणकमलो भगवओ पायकप्पपायवप्पभावपरिग्गहिओ निरुवसग्गं नीहरिऊण जहाविहिं भयवंतं पणमिऊण थुणिउमाढत्तो सयलजयजीवबंधव! झाणानलदडकम्मवणगहण ! | तिचपरीसह सहणे कधीर ! जय जय महावीर ! ॥ १ ॥ सिद्धिवहुवद्धपडिबंध ! वुद्धसद्धम्मबंधुरनिहाण ! । चामीयरसरिससरीरकंतिविच्छुरियदिसिनिवह ! ॥ २ ॥ नाह ! तु पायछायाणं नो भवभयंपि अकमह । किं पुण सहावभंगुरगिरिदलणुहं तुरं कुलिसं? ॥ ३ जत्थ तुह नाह! सरणं उबेइ ससुरासुरंपि तइलोकं । पायतले तत्थ ठियस्स कह णु वयणिज्जया मज्झ ? ॥ ४ ॥ पत्तच्चिय सुरपुरसंपयावि परमत्थओ मए देव! | अन्भुदयमूलवीयं जं पत्तं तुम्ह पयकमलं ॥ ५ ॥ लब्भंति सामि ! जइ मग्गियाई निरखग्गहाई भत्तीए । पइजम्मं चिय ता तुम्ह चलणवासं लभेजमहं ॥ ६ ॥ इयचमरिंदो सम्भावसारवयणेहिं संथुणिय वीरं । नित्थरियगरुयहरिभयमहन्नवो अइगओ सपुरिं ॥ ७ ॥ जयगुरूवि पभायसमए एगराइयं महापडिमं पडिसंह रिऊण निक्खतो सुंसुमारपुराओ, कमेण य पत्तो भोगपुरं नयरं, तत्थ य महिंदो नाम खत्तिओ अकारणसमुप्पन्नतिञ्चकोवाणुबंधो भयवंतं दद्रूण खजूरितरुलट्ठिमुग्गीरिऊण धाविओ वेगेण हणणनिमित्तं एत्यंतरे चिरदंसणपाउन्भूयभत्तिपन्भारो समागओ तं पएसं सर्णकुमारसुराहिंवो, दिट्ठो य वीरशरणं चमरमुक्तिः चमरकृता वीरस्तुतिः • ॥ २४० ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy