SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ CURREETसागानाNIRE होसु निवडियसहा, तीए भणियं-पुत्त! वाढं असहणिजमगोवणिजं च इममावडियं, इमं च संभरंती बजगंठिनि- है। हरहिययत्तणेण चेव जीवामि, न पुण अन्नं किंपि दुजम्मजायाए मज्झ जीवियकारणं, संपयं पुण वच्छ ! वंछामि हा अतुच्छवच्छसाहासमुल्लंबणाइणा सकुलकलंकभूयं जीवियं परिचइउं, अओ अणुमन्नेसु मं, तुमं चेव इयाणि पुच्छणिजो, तेण भणियं-अम्मो ! अलं दूरज्झवसाएण, इओ मए वेसाहत्थाओ मोइया समाणी तवनियमेहिं अत्ताणं अत्ताण त साहेजासि, अपत्तकालजीवियववरोवणं हि दूसियं समयसत्थेसुत्ति संठविऊण बहुदवदाणपुत्वगं मोइया सा बेसासयासाओ, नीया सग्गामे दावियं जीवणं ठाविया धम्ममग्गंमि, अन्नया इममेव वेरग्गमुबहतो सो चितिउं पत्तो, जहा तिवाववायजलवाहदुलंघणिजं, दोगचमचुमयरज्झसभीममझं। संसारसायरमिमं परियाणइत्ता, सत्ता सुहेण निवसंति कहं व गेहे ? ॥ १ ॥ जे इत्तियपि न मुणंति किमज होही, सोक्खं व दुक्खमुचियं व तहेयरं वा । संसेवणिजमिममन्नयरं च मोहमाहप्पझंपियपहाणविवेयनेत्ता ॥ २॥ जुम्मं । किंच-कालंमि तंमि बहुला जइ नो कहेजा, संभोगविलसियं जगणीगयं मे । ता तारिसं दढमकन्जमहं करेत्ता, तिबानलेणवि लभिज न नूग सुद्धिं ॥ ३॥ एवंविहाण विविहाण विडंबणाणं, भोगाभिलासमहमेकमवेमि मुलं । R-CA%AKRAM.
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy