SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अहो एए एवं विलसति, अहंपि न कीस रमेमि ?, ममावि अस्थि केत्तियमेत्तावि अत्थसंपया, किं वा इमीए रविखयाए ?, धम्मट्ठाणदाणभोगोवभोगफलं हि पसंसिजइ धणं । जेण भणियंदानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १॥ देवात्कथमपि जाते सति विभवे यस्य नैव भोगेच्छा । दाने च न प्रवृत्तिः स भवति धनपालको मूर्खः ॥२॥ इति परिभाविऊण को अणेण सिंगारो, परिहियाई पहाणवत्थाई, गओ पेच्छणगे, दिवा य वेसाजणमझा। गया सचिय पुवमाया , जाओ तीए उवरिमणुरागो, वियंभिओ से पंचवाणोऽवि सहस्सवाणोब मयरद्धओ, सब|प्पियं तंबोलदाणपुत्वगं से गहणगं, रयणिसमए घणसारुम्मिस्सचंदणरसविलित्तगत्तो केसपासविणिम्मियकुसुमदामो गहियतंबोलवीडओ पयहो तीसे गिहाभिमुह, एत्यंतरे तत्स कुलदेवया चिंतेइ-अहो अमुणमाणो परमत्थं अकजमा यरिउं लग्गो एस वरागो, ता संबोहेमित्ति विभाविऊण अंतरा सवच्छगाविरूवं विउवित्ता ठिया, वेसियायणरूलनि तसिग्धं गच्छमाणस्स लित्तो अमेझेण चलणो, जाया से आसंका जहा असुइत्ति, तओ अन्नं विसोहगं किंषि अपाच-18 माणेण तेण तीसे चेव गावीए सन्निहमि निविद्वस्स वच्छस्स पट्ठीए पारद्धं चलणाहणं, तयणंतरं स बच्छो माणुसभासाएँ पडिभणइ गाविं । अम्मो! पेच्छसु एवं विगयासकं ममंगमि ॥१॥ मिज्झविलित्तं चलणं लूहन्तं चत्तधम्मववहारं । किं कोइ कुणइ कइयावि सुरहिसुए एरिसं हीलं ? ॥२॥ जुमे । । SEARINGTULKELECIALESED
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy