SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंदा जम्मि य पियंति तरुणा दइयामुहकमललद्धसुहवासं । महरं मयरद्धयजीवणेकपरमोसहिरसं व ॥ ५ ॥ महावीरच०|| ६ प्रस्तावः वेइलमउलदसणा कुवलयनयणा मरालरवसहा । उग्गायइब जहियं उउलच्छी कमलवयणेण ॥६॥ सुमरियपणइणिवग्गं पहियसमूहं विलुत्तचेयन्नं । बउलाण कुणइ गंधो विसपुप्फाणं व पसरंतो ॥७॥ ॥२०५॥ जम्मि य उचा तरुणो वियसियसियकुसुमगुच्छसंछन्नो । तारानियराउलगयणदेसलच्छि विडंबंति ॥८॥ 14 एवं गुणाभिरामे य पत्ते वसंतसमए सो सूरसेणकुमारो तकालदेसंतरागयवणियजणोवणीयपवरतुरंगमाभिरूढो | विसेसुजलनेवत्थेण परिगओ जणेण पयट्टो काणणसिरिं पेच्छिउं, गच्छंतस्स य विवसीमूगो तुरंगमो विवरीयसिक्स-11 तणेण य जहा जहा वेगपडिखलणत्थं रजुमायड्डइ कुमारो तहा तहा अपत्थसेवाए उइन्नरोगोब वेगेण सो गंतुमा-2 हरदो, दूरपरिमुक्कपरियणो य दुक्कयकम्मुणव निवाडिओ कुमारो एगागी महाडवीए घोडएण, परिस्समकिलंतो या मओ एसो, कुमारोवि तण्हामिभूयो इओ तो सलिलमन्नेसिउं पत्तो, अइगंभीरयाए अडनीए कहिँचि तमपाव माणो निसन्नो सिसिरतरुच्छायाए, चिंतिउमारद्धो य-अहो कुडिला कजपरिणई अहो सच्छंदाभिरई दुल्ललिओ दइयो, जिसबहा अपरिचिंतियंपि कजं एवसुवदंसेइ, अहवा किमणेण?, सत्तधणो चेव सप्पुरिसजणो होहिति, एवं च । ॥ २०५॥ विगप्पमाणो जाव खणंतरं विगमेइ ताव समागओ एगो पुलिंदगो गहियकोदंडो करकलियबाणो तं पएसं, सपणयं । पुच्छिओ य अणेणं, जहा-भह ! को एसप्पएसो ? कत्थ वा सलिललामोत्ति?, तेण भणियं-कायंवरीए बहाडवीए ।
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy