SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद ४ चित्तपट्टिगा, अवलोइया य सायरं रत्ना, चिरं निवन्निऊण पेसिया रयणावलीए, सावि तेण पुचभयपरूढपेम्मव सेण महावीरच० तं पलोइऊण मयणभलिसल्लियहियया समुच्छलियसेयविंदुपिसुणियविचारावि कुमारीजणोचियं लज्जं पमोचुमपारयंती नियगविगारगोवणत्थं आवद्धकवड भिउडिभीसणं वयणं काऊण भणिउमारद्धा - अहो केणोवणीया एसा चित्त । २०३ ॥ १ पट्टिगा ?, चेडीहिं भणियं - सामिणि! ताएण, ( तीए भणियं किमठ्ठे ?, चेडीहिं) भणियं तुम्ह दंसणनिमित्तं, तीए प्रस्तावः भणियं किं ममं दंसियाए ?, काऽहमेत्थ ?, गुरुजणायत्तो कण्णगालोगो हवइ, सच्छंदचारित्तणं तु परमं कुलदूसणं, ता अलमेयाए इति भणिऊण पविट्ठा भवणन्भंतरे, निसण्णा सुहसेजाए, तग्गया य चिरकाललद्धावसरेणं व सर्वगं गहिया रणरणएणं, धाई एव अणुसरिया उकंठाए, चित्तालिहियकुमारावलोयणविरामपरिकोविएणं व बाढमालीढा परितावेण, तओ तत्थट्ठा उमपारयंती कइवयपहाणचेडीपरिवुडा गया पमयवणं, तहिं च अणवरयवर्हतजलजंतगंभीरघोसघणविन्भसुब्भं तप हिडुनीलकंठमणहरारावार्डवरेषु सुरहिमालहकमलपरिमल सुंदरदियंतरेसु वुच्छा खणमेकं कयलीलयाहरे, भणिया य चेडीओ-हलाओ ! बाहरेह सरसनलिणनालाई विरएह सेजं, वाढं दुस्सहा अज मज्झदिणदिणयरतेयत्तच्छी, जं भट्टिदारिया आणवेइत्ति भणिऊण समासण्णसरसीओ आणीयाई नलिणीनालाई कया सेजा निवन्ना रयणावली, समारद्धो अन्नेोहिं विमलयरसघणसारपसुहेहिं वत्थूहिं सिसिरोवयारो, न य मणागपि जाया से संतावहाणी । अवि यजह जह की तीसे सीलवत्थूहिं तणुपडीयारो । तह तह मयणहुयासो हव हयासों सहस्त्रगुणो ॥ १ ॥ विरहा वस्था. ॥ २०३ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy