SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीमहा० चरित्रे २ प्रस्ताव: ॥९॥ च्छमहाकच्छसुया नमिविनमी रायलच्छिमिच्छता । चिंतामणिव्व सव्वायरेण सेवंति भयवंतं ॥ २६ ॥ तम्भक्तिरंजियमणेण नागराएण दिन्नवरविजा । विजाहररायत्तं पाविय विगया जहा भिमयं ॥ २७ ॥ भयर्वपि गामनगरागरेसु भिक्खं अपावमागोऽवि । विहरंतो किसियतणू कुरुदेसे गयपुरंमि गओ ॥ २८ ॥ जिणदंसणसुमरियपुण्यजम्मसंजायतिवसद्वेण । सेजंसकुमारेणं सिरिबाहुबलिस्त पडणं ॥ २९ ॥ तक्कालागयपुरिसोवणीयपंडुच्छुगंडयरसेणं । संवच्छरपजंते भयवं पाराविओ तत्थ ॥ ३० ॥ जुम्मं | पडिया य कणयधारा तियसेहिं समाहयाई तूराई । मिलिओ य पउरलोओ तेणवि कहिओ सवर्त्ततो ॥ ३१ ॥ ॥ भयकंपि पारणयं काऊण वहलीयडंबइलसुवण्णभूमिपमाहेसु देसेसु विहरमाणो तव्यासिमणुयाणं योणमझिणोऽवि समाहप्पेण मद्दगभावं जणतो विविहतवचरणपरायणो असंकिलिट्टयाए तकालिपलोयस्स अतहाविहवेयणीयकम्मओ य निरुवसग्गं संजममणुपालितो समइकंते एगंमि वाससहस्से विणीयनयरीपचासणंमि पुरिमतालंगि नयरंभि संपत्तो, तस्स उत्तरपुरत्थिमे दिसीभाए सगडमुहं नाम उज्जाणं, तंमि नग्गोहपायवरस हेद्वा संठियस्स अट्टमेणं भत्तेणं पुव्यण्डदेसकाले फग्गुणबहुलेकारसीए उत्तरासाठानक्खत्ते भगवओ तिहुयणेकबंधवस्स शाणंतरियाए बट्टमाणस्स दिव्यं अणतं लोयालोयगयभावाभावसहाववत्यु सत्यपरमत्थनिन्भासणसमत्थं केवलनाणं समुप्पण्णं ॥ अह जिणनाहनाणुप्पायमाहप्पपरिकं पियसीहासणप्पलोयणप उत्तावहिमुनियनाणवइवरा पहपहप्पमुहगंभीरतूरला संखोभि दीक्षा पारणं केवलं. ॥ ९ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy