SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ -- RANDU -- - श्रीगुणचंद / केसवेणवि साहिओ दोसुब्भवो, तेण भणिय-कयं किंपि तुमए एवंविहदोसस्स पडिविहाणं १, केसवेण भणिय-दंसिओ चित्रपमहावीरच० एसो पवरमंततताइजाणगाणं, थेरेण जंपियं-निरत्थओ सधोवक्कमो, पेमगहस्स किं करिति ते वरागा?, तहाहि६ प्रस्ताव उग्गविससप्पसंभूयवेयणोवसमकरणदक्खावि । पंचाणणदुद्रुकरिंदरक्खसीथंभणपरावि ॥ १ ॥ ॥ १८४॥ भूयसमुत्थोवहरविणासकुसलावि परमविजावि । पेमपरवसहिययं पगुणं काउं न पारिति ॥ २॥ केसवेण भणियं-किं पुण एत्तो कायचं ?, तेण भणियं-जइ म पुच्छसि ता जावजवि दसमिदर्स न पावइ एस में ताव आलिहावेसु चित्तफलहगे पुत्ववइयरं, जहा-पुलिंदेण चक्कवाओ सरेण पहओ, जहा तंमि जीवंते चेव तप्पणइणी । मयत्ति, एवं च काराविऊण चित्तफलगहत्थं एवं परिभमावेसु गामनगराइसु, मा एवं कए कहवि विहिवसेण पुवभवभजावि पावियमहिलाभावा फलगलिहियचक्कवायमिहुणवइयरावलोयणजायजाईसरणा इमिणा सद्धिं I संघडेजा, सुवंति य पुराणागमेसु एरिसवुत्तता, एवं च कए एसोऽवि आसाभुयग्गलाखलियजीओ कइवयदिणाणि जीवेजा, एवमायन्निऊण केसवेण साहु साहु तुह बुद्धीए, को जाणइ परिणयमइणो पुरिसे मोत्तूण एवं-12 विहविसमत्थनिन्नयं? ति अभिणंदिऊण तवयणं निवेइयं मंखस्स, तेणावि भणिय-ताय! किमजुत्तं १, सिग्धमुवढ-16॥१८॥ वह चित्तफलगं, एसो चेव हवउ कुवियप्पकल्लोलमालाउलस्स चित्तस्सुवक्खेवो, तओ केसवेण मुणिऊण तदभिप्पायं । आलिहावियं जहावट्ठियचक्कवायमिहुणरूवाणुगयं चित्तफलयं, समप्पियं च मंखस्स, दिन्नं संबलं, तयणंतरं च सोश - -CG006-06-0-06- 262600 - -
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy