________________
अथ षष्ठः प्रस्तावः पुवजियावजविणासणत्थं, एगागिणा वीरजिणेसरेण । तितिक्खियाजे उत्सग्गवग्गा, निदंसिया ते सयला कमेण ॥१॥ एत्तो य गोसालयदुषिणेयजुत्तस्स तस्सेव महापहुस्स।होहिंति जे ते उ निदंसहस्सं, एगग्गचित्ता निसुणेह तुम्भे ॥२॥
अह पुचोवइट्टथूणागसन्निवेसाओ निक्खमिऊण गामाणुगामेण परिभमंतो ठाणे ठाणे सुरक्सिरेण पूइजमाणो अभणमाणोवि नियमाहप्पेण पाणिगणं पडिबोहितो पत्तो काणणुजाणदीहियारमणिज्जं रायगिह नयरं, तस्स य अदूरदेसे समुत्तुंगपासायसहस्ससमद्धासिओ नालंदो नाम संनिवेसो, तत्थ धणकणगसगिद्धो र
अजुणो नाम तंतुवाओ परिवसइ, तस्स य अणेगे कम्मकरा विसालसालासु संठिया विसिट्ठपदृदूसाई चुणति, भषइपि वासारत्तं काउकामो अजुणं अणुजाणाविऊण एगंतभूयाए तसपाणविरहियाए सुन्नसालाए मासखमणं पलम
सुवसंपज्जित्ता विहरइ । इओ य गोसालो नाम मंखलिमंखस्स पुत्तो चित्तफलगोपजीवी एगागी परिभयंतो तत्व | सालाए ठिओ जत्थ भयवं पलंबियभुओ चिट्ठइत्ति । जहिं च एयस्स उप्पत्ती तं पच्छा भण्णिही, पढमं ताव बस। सगासाओ मंखलीमखो जाओ तहा कहिजइ । उत्तरावहविसए अत्थि सिलिंधो नाम संनिवेसो, तत्थ केसवो नाम गामरक्खगो, तस्स पाणप्पियाए विषाणाए