SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ EMEETENTREE 1 केवलं एयस्स चरणजुयले लक्खणं, सरीरंपि नियनियविभागाणुरूवलक्खणाणुगयं उवलक्खिजइ, ता कहं एवं-- विहा समत्थपसत्थलक्खणसंपया ?, कहं परिजुन्नवत्यमेत्तंपि से न संपजइ ? कहं वा समग्गभरहरजसिरिखूषण-131 परा तारिसा सामुहसत्थवयणविन्नासा?, कहं असंपजंतलुक्खभिक्खाहारकिसमेयस्स सरीरं?, अहो दूरं पञ्चकोणाला विरुद्धं लक्षणसत्थं । चिरकालं सेसकलाकलायमनि उज्झिऊण जत्तेणं । सामुद्दसत्थमेयं अवभिचारंति पढिओऽहं ॥ १ ॥ इण्हि तु एत्थ समणे निघसणे चक्खुगोयरं पत्ते । लक्खणसत्थभसेसं नूणं दूरं विसंवइयं ॥ २॥ हा हा घिरत्थु मज्झं परिस्समो जेण हरिणपोयव । माइण्णियासमेणं लक्खणसत्येण नडिओऽहं ॥३॥ मुट्ठीहिं हयं गयणं नवणीयत्थं विरोलियं सलिलं । अवांतत्थानबद्धं जं एवं अहिगयं सत्यं ॥ ४ ॥ केलिप्पिएण मन्ने संघडियमिमं पयारणपरेण । धुत्तकयं पिव कवं कालेणं होइ सिद्धंतो ॥५॥ अलमेत्तो एएणं पलालकप्पेण दुट्ठसत्थेणं । इय तकिऊण पूसो परमविसायं गओ सहसा ॥६॥ एत्यंतरमि सको सुहासणत्यो पउंजए ओहिं । कह भयवं भवमहणो विहरइ परमेसरो वीरो?, ॥७॥ थूणागसन्निवेसे पेच्छइ पडिमद्वियं जिणवरिंदं । नेमित्तियं च पूसं दूसतं अत्तणो सत्यं ॥८॥ तो सिग्धं वियडकिरीडकोडिमणिकिरणविच्छुरियगयणो तियसेसो जिणकमकमलबंदणत्यं लहुँ एह, words
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy