SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आराधना श्रीमहा० थेवोवयारिणोऽविहु लोया पूर्व करिति सविसेसं । एवंविहोवयारीण तुम्ह किं संपयं करिमो ? ॥ ९४ ॥ | सम्यक्त्वातहवि नियत्तह भयवं ! गिण्हह धणरयणभवणसंसारं । अहवा किमेत्तिएणं ? जीयंपिहु तुम्ह आयत्तं ॥९५॥ PL.. गुरुणोववूहिओ सो ससरीरेऽवि हु ममत्तरहिएण । सम्मं कयं महायस ! तयत्ति एवं जओ भणियं ॥ ९६ ॥ सम्मत्तदायगाणं दुष्पडियारं भवेसु बहुएसुं । सव्वगुणमेलियाहिंवि उवयारसहस्सकोडीहिं ॥ ९७ ॥ । परमत्थेण महायस! दिण्णं तुमए समत्थमम्हाणं । एयमि धम्मकम्ममि निचमभुजमतेण ॥ ९८॥ इय गुरुणा सिक्खविउं जिणिंदधम्मस्स सव्वपरमत्थं । भणिो सो अणुजाणसु एत्तो अम्हे गमणकजे ॥९॥ दूसहगुरुदंसणविरहवेयणावाउलीकयसरीरो । दूरसहं अणुगच्छिय दंसिय मग्गं नियत्तो सो ॥ १० ॥ भावेतो गुरुवयणं चिंतंतो भवभयं महाघोरं । सम्मत्तभावियमई निययावासंमि संपत्तो ॥ १०१॥ तओ काऊणमणंतरकरणीयं भरिऊणं सगडाणि विसिट्टकट्ठाणं नीसेसभिचजणसमेओ नियत्तो नियगामाभिमुह, पत्तो य कालक्कमेण, पेसियाणि दारूणि नरिंदस्स । तो पइदिणं अब्भस्संतो जिणधम्मं पजुवासंतो मुणिजणं । परिचिंतितो जीवाजीवाइणो नव पयत्थे रक्खेतो पाणिगणं बहु माणंतो साहम्मियजणं सवायरेण पभावेंतो जिण-I सासणं कालं गमेइ । अण्णया य मरणपज्जवसाणयाए जीवलोयरस खणभंगुरत्तणो सवभावाणं तहाविहमुक्कम-1 Mणकारणं पाविऊण सोसम्म परिपालियाविरयसम्मदंसणभावो कयपजंताराहणाविहाणो सुमरंतो पंचनमोक्कार । । 0-60-80
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy