SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ मण्णमाणो गंतूण गाममज्झे नियसयणवग्गस्स पुरओ एवं परिकहेर, अह कोऽवि देवजओ गामवाहिं ठिओ तीयाणागयवट्टमाणाई जाणइ, पूरिया मम तेण बहवे पचया, एवं च आयन्निऊण गाढको ऊहलाउ लिजमाणमाण सो गामजणो कुसुमक्खयहत्थो गओ भयवओ समीवं, संभासिओ तेण जिणतणुसंकतेण सिद्धत्थेण, जहा भो तुब्भे मम ॥ १५६ ॥ अइसयपेच्छणत्थं एत्थ संपत्ता, गामजणेण भणियं - सामि ! एवंति । तदनंतरं--- श्रीगुणचंद महावीरच ५ प्रस्ताव: जं पुत्रकालवित्तं जं च सुयं जं च दिट्ठर्मितेहिं । जं भासियं परोष्परमह जं रथणीऍ अणुभूयं ॥ १ ॥ जं gाणि विभगजोग सुदुक्खला भलो भाई । अजवि भविस्सविसयं तंपि हु सो साहए तेसिं ॥ २ ॥ ते यताविहं को दण सवारेण बंदंति पूर्यति महिमं च करेंति, एवं च पइदिणं इंतजंतेसु गाभिलएसु पवित्थरिओ सिद्धत्थस्स परमो आणंदो । अन्नया य लोगो भणइ-भयवं!, एत्थं अन्नोवि अच्छंदओ नाम जाणओ परिवसइ, सिद्धत्थो भणइ - सो वराओ न किंचि जाणइ, ताहे लोगो गंतूण तस्स पुरओ साहेइ, जहा देवज्जगो भणइ-तुमं न किंपि जाणसि, सोय तं सोचा अहंकारमुवहंतो अप्पाणं ठाविउकामो भइ एह तुम्ह समक्खं अब णेमि जेण तस्स परिन्नाणाभिमाणं, दुकरं खलु अम्हारिसस्स पुरओ अत्तणो पथासणं, सुकरा तुम्हारिसस्स पुरओ गामिलयाण मज्झे विविहस सुखावत्ति, एवं च नियधियक्खणतं पयडतो ईसा महलसल्लखिल्लियहिययो सको उहलेण लोगेण परियरिओ गओ सो तत्थ जत्थ जणसमूहोवासिजमाणपायपंकओ भयवं काउस्सगे चिह्नत्ति । तयणंतरं च अच्छन्दकवचं ।। १५६ ।
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy