SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ -8690882- ५ प्रस्तावः श्रीगुणचंद चिरसंथुयावि चिर(सह)कीलियावि निचं कओवयारावि । गोहच्चकारगंपिव मित्तावि सुर्यति धणरहियं ॥९॥ धनदत्त महावीरच०६ किं वहुणा दढदालिइमि(स)यं माणुसं विणासंतो। सवंकसो कयंतीवि पुत्त! आलस्समुबहइ ॥ १०॥ प्रति पितृ इय सबगुणाहाणं सधणत्तं तदियरं च दोगचं । नियबुद्धीए नाउं पुत्तय! उचियं समायरसु ॥ ११॥ शिक्षा ॥१४९॥ जइ ववसायं वंछसि काउं दविणजणत्थमिह भइ! । ता एसो पत्थावो जावऽजवि अस्थि किंपि धणं ॥ १२ ॥ DI सब विणासे जाए अग्गिपि समप्पिही न ते कोऽवि । किं पुण ववहारकए भंडोलं जीविगाजोग्गं? ॥ १३ ॥ 181 एवं निसुणिऊण भणियं धणदेवेण-ताय! जइ एवं ता किं तुमए उवेहिओऽहमेत्तियं कालं? किं मए । अवगणियं कयाइ तुम्ह वयणं? दंसिया अणुचिया पडिवत्ती? सुरुद्वताडणेणवि पासिओ विरूवो मुहरागो? जं विणस्समाणेऽवि घरमारे ण सिक्खविओऽम्हि, अहवा अलं पुनगयवइयरसोयणेण, पसीयह मे, देह । आएसं, दुद्रुमहिलंब आकरिसेमि दूरगयपि लच्छि, नंदह तुम्भे वहुं कालं केत्तिमेत्तमेयंति, सेटिणा भणियं-121 पुत्त! किं न मुणेमि तुह कलाकोसलं, न जाणामि साभावियं भुयबलं ?, न लक्लेमि अंगीकयभरधुरधवलत्तणं, न बुज्झामि महिई चित्तावटुंभ, अओचिय मए एत्तियदिणाई न किंपि भणिओऽसि, विसमदसावडि-12॥ १४९। यस्सवि पुत्त ! किमसझं तुह परकमस्स ?, ता इयाणिपि कुणसु समुज्जमं पूरेसु पणइजणमणोरहे दलेसु दुजणदुट्ठ- हिचिंतियं अभुद्धरेसु विहलियं जणं पयडेसु मयंकनिम्मलं नियकुलंति, धणदेवेण भणियं-ताय! किं पुणरुत्वयणवित्थ mam
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy