SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २५ महा० मन्ने पवियभुओ निरुद्धानी से सवझवावारो । तं जणमुसणनिमित्तं उवायजालं विचिंतेसि ॥ ४ ॥ इ दुखणेहिं तजिऊण सो दावणेण हणिउमणो गोवालो वेयालोच्च धाविओ भयवओऽभिमुहं, एत्यंतरे सोहम्मसभासीहासणनिसण्णो सहस्सनयणो सामिस्स सुहविहारोवलंभनिमित्तं ओहिं पउंजर पेच्छइ य भयवंतं बहुच वेगेण धावमाणं तं गोवयं, तओ तत्थडिओऽवि तं थंभिऊण सको दिवाए देवगईए उइण्णो जिगसमीचे, तजिउमारद्धो य तं गोवालयं, जहा रे दुरायार ! पुरिसाहम ! पसुनिविसेस ! नूणं एयाण वसभाण चैव पुण्णेहिं न भक्खेसि तुमं तिणाई, जो एयं सिद्धत्थनरिंदनंदणं परिचचकरितुरयपाइकसंदर्ण संपयमेव गहियपचजं निवधम्मकजसज्जं सममुणियतणमणिं वद्धमाणमहामुनिंपि न सुणेसित्ति, एवं निव्भच्छिऊण तं सको तिपयाहिणीकाऊण भयवंतं वंदेह, सिरनमियकरकमलो य चिन्नवेइ-भययं! तुम्ह दुवालस वरिसाणि जाव समणमेत्तेणवि दुक्खजणगा इयरजणजीवियंत करणखमा पवरसूराणवि लोमुद्धोसजणगा उग्गा उवसग्गवग्गा भविस्संति, ता कुणह पसायं, अणुमन्नह एत्तियं कालं मम, जेण समीवडिओ वेयावचं मे करेमित्ति, एयं च आयन्निऊणुस्सारिषकाउसग्गेण अभियं भयवया, जहा - भो भो देविंद ! तुह असरिसभत्तिमहाभरस्स जुज्जइ इमं न संदेहो । किं तु न सूयं एयं नो भव न भावि कयावि ॥ १ ॥ जं तित्थयरा तुम्हारिसस्स निस्साए पुत्रकयकम्मं । खबरंसु खविस्संति य खर्वेति वा निच्छियं सक! ॥ २॥ ・ロープ
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy