SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ समप्पिया तस्स जसोयकन्नगा, दिन्नो सयंवरविवाहजोग्गो महंतो हयगयकणगाइविच्छडो, भणिो य जहा-६। 81 गच्छसु तुरियं, कारवेसु पाणिग्गहणमहिमंति, तओ नरवइवयणाणतरमेव चलिओ अक्खलियपयाणगेहिं एसो, वह । पुण एयकज्जनिवेयणत्थमेव पढमं चिय तुम्ह पासे पेसिओत्ति, ता देव ! एवं तं आगमणकारणं । रन्ना भणिय-भद ! सम्मं कयं, अणुरूवमेयं, पयद्विजउ अकालपरिहीणं वंछियत्थो, दूएण जंपियं-देव! कहं न पयद्विजइ जेण विवाह लग्गपि आसन्नं वट्टइत्ति वुत्ते रन्ना सेसनरवइवरगपुरिसा सम्माणिऊण विसजिया नियनियट्ठाणेसु, अन्नदिवसे ॥ समागया सा रायकन्नगा वद्धाविओ नरिंदो दवाविओ तीसे निवासनिमित्तं समुत्तुंगसत्तभूमिगो पासाओ पेसिया । रसवई काराविया अन्नावितकालोचिया पडिवत्ती, पसत्थमुहुत्ते य कयपवरसिंगारो अणेगसामंतसुहडपरिवुडो भागको | मेहनाओ सेणावई, पणमिओ अणेण राया, पुच्छिओ य कुसलोदंतं, राइणाऽवि तस्स दवावियं आसणं तंबोलाइदाणपुवयं च पुट्ठो समरवीरनरेसरसरीरकुसलवत्तं, सविणयं साहिया य तेण, अह विविहसंकहाहिं गमिऊण खणसचं रखा अब्भणुन्नाओ समाणो उठिओ मेहनाओ, गओ य निययावासे, समारद्धो विवाहोवकमो, बंधाविया मंचा, जहोचियं ।। विरइयाइं आसणाई, निरूविया विविहकम्मेसु किंकरा, परिकप्पियं वेइगाविमाणं । तं च केरिसं? मरगयमणिचचिक्किय सुवण्णवरकलसविरयणारम्मं । अइनिम्मलरंभागभखंभउद्भूयविजयपडं ॥ १॥ परिमुक्ककुसुमपुंजोवयारपरिभमिरभमररवमुहरं । निम्मलमुत्ताहलभरियचारुमणिकोटिमचउकं ॥२॥ REMEDHINDICHORAHIMACHALISATELLEHRECIRCLEADERSHAREL
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy