SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ R- ४प्रस्तावः - D श्रीगुणचंद सको इय चिंततो आगंतॄणं महप्पमाणमि । सिंहासणंमि ठविउं नाहं परमाएँ भत्तीए ॥ १६ ॥ लखशाला महावीरच० वंदित्ता जोडियपाणिसंपुडो सहसत्थपरमत्थं । आपुच्छिउं पवत्तो सामीऽविय वोत्तुमारद्धो ॥ १७ ॥ यौवनं च, TET सोऽवि उवज्झाओ परमं विम्हयमुबहतो तं कहितं एगग्गचित्तो निसामेइ, जणणिजणगाइणो य विम्हियमणा ॥ १२७॥ जाया। अह सहसत्थपयत्थे कहिऊण ठिओ, ताहे सक्केण साहियं तेर्सि-जह जाइसरणाणुगओ आगन्भवासाओऽवि || नाणत्तयपरिग्गहिओ एस भयवं, पाणिपइट्ठियं लट्ठमणिं व सर्व वत्थु नियमईए मुणइ, ता किमेवं अणत्थो संरंभो। कओ?, एवमायन्निऊण विम्हियमणा परं पमोयसुवगया जणणिजणगा, पुरंदरोऽवि जिणं नमिउं दिवं गओ, तेण पुण| ६) उवज्झाएण जे केऽवि पयत्था भयवओ वागरेंतस्स सम्ममवधारिया तयणुसारेण सुसिलिटुं विरइयं इंदवागरणंति।भय-11 पि निरुवसग्गं कमेण पत्तो तरुणतणं, तयणुभावेण य तस्स सुसिणिद्धसुहुमकसिणकुंचिरकेसपासेण विराइयं छत्तागारमुत्तिमंग, सवणमूलावलंबिणा नलिणेणं व नयणजुयलेणोवसोहियं वयणं, अचंतसस्सिरीएण रयणेणं व सिरिवच्छेण । पसाहियं कणयसेलसिलापिहुलं वच्छत्थलं, गंभीरदक्षिणावत्ताए सप्पुरिसचित्तवित्तीएव नाभीए अलंकियं झसाणु वसुयरं, हंसतणुरुहकोमलेहिं लोमेहिं करिकराणुरूवं मंडियं जंघाजुयलं, अंगुलीदलग्गविष्फुरंतनहावलीए चिंताम-18 मणिपरंपराएव सोहियं जयप डागामगरमच्छाइलक्खणलंछियं चरणकमलं । | अन्नं च-भाविरमपायमासंकिऊण मन्ने जिणस्स पढमंपि । हिययाओ नीहरिउं ठियं व केसेसु कुडिलत्तं ॥१॥ ११७/ Rot RAKHELATED 9C-C
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy