SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ४ प्रस्ताव खामा XUSUSISUSTUS माहणस्स सगासे, सिट्ठा चउद्दसवि सुमिणा, उसहदत्तेणवि ते सम्ममणुचिंतिऊण भणियं देवानन्दा तुझ पिए! धणलाभो पंचविहविसिट्ठभोगलाभो य । होही नीरोगत्तं नूर्ण एयाणुभावेण ॥१॥ रिउजउसामाथव्वणचउवेयवियक्खणं जणपसिद्धं । जणिहिसि पुत्तं च तुमं समहिगनवमासपजते ॥ २॥ इय सा निसामिऊणं पहिद्वचित्ता विमुक्ककुविगप्पा । निययावासमुवगया सम्मं गम्भं समुव्वहइ ॥ ३॥ जदिवसं चिय चिंतामणिव्य गम्भे जिणो समोइनो । करितुरगरयणनिवहो तदिवसं चित्र न माई गिहे ॥ ४ ॥ THI अणवरयहोमकरणुच्छलंतधूमोलिसामलं गयणं । उन्नयमेहासंकं कुणइ अकालेऽवि हंसाणं ॥५॥ ४ अह भयवओ गभगयस्स विइकतेसु वायासीदिवसेसु वर्द्धतेय तियासीतमदिणंमि सोहम्मकप्पवासी देविंदो सोहम्माए। सभाए निसन्नो बत्तीसाए विमाणसयसहस्साणं चउरासीए सामाणियसाहस्तीणं तायतीसाए तायत्तीसाणं चउण्हं लोगपालाणं अठ्ठण्हं अग्गमहिसीणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिपि देवाणं देवीण य सामित्तमणुपालेमाणो इमं च जंबुद्दीचं दीनं विउलेणं अक्खलिय-12 ॥ १११ ॥ पसरेण ओहिनाणेण करकमलनिलीणमुत्ताहलं व अवलोएमाणो भयवंतं चरिमतित्थयरं माहणपणइणीकुच्छीगये । पेच्छइ, तो आणंदवियसियनयणकमलो हरिसक्ससमुच्छलियरोमंचंचियसरीरो संभमसटाणचलियकडगतुडियके करकिरीडकुंडलाइभूसणो तक्खणविमुक्कसीहासणो पायपीढाओ पचोरुहइ, वेरुलियवरिद्वारिद्वस्तरयणखंडमंडियाओ। 9
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy