SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ निउणो मंतवियारे तंतपओगेसु कुसलबुद्धी य । पुरिसकरितुरयनारीगिहलक्खणवोहनिउणो ५ ॥३॥ आउजनZजूयप्पओगबहुभेयगेयचउरो य । किं बहुणा?, सवत्थवि गुरुब सो पगरिसं पत्तो ॥ ४ ॥ एवं च गहियकलाकलावं कुमरं घेत्तूण गओ कलायरिओ नरवइसमीवं, अन्भुटिओ परमायरेणं नरवडणा, मावि जो उवविठ्ठो पुट्ठो य-किमागमणकारणंति, कलायरिएण भणियं-देव ! एस तुम्ह कुमारो गाहिलो नीसेसला रुव पत्तो परमपगरिसं, न एत्तो उत्तरेण गाहियवमत्यि, ता अणुजाणेउ देवो अम्हे सहाणगमणापत्ति, अह अकाल वसिक्खियकुमारकलाकोसलसवणपवढमाणहरिसभरनिन्भरेण नरवइणा आचंदकालियसासपनिषद राण पवरचामीयररयणरासिवियरणेण विसिढवत्थफुलतंवोलसहत्यसमप्पणेण य सम्माणिऊण परमापरेण कलायरिओ सहाणं, कुमारोऽवि निउत्तो गयतुरयवाहीयालीसु समकरणत्थं, सो य दढासणवंधधीरया महान 8/य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे पवणजवणवेगे परमजचे चउद्दस तुरंगमे अट्ठ महामले श, एवं 18 असमबाहुबलेण य मइपगरिसेण य कलाकोसल्लेण य नयपालणेण य विणयपवत्तणेण य समयोचियजाणणेण । असरिससाहसत्तणेण य मयणाइरेयरूवविभवेण य जणवच्छलत्तणेण य वाढमक्खित्तचित्तो कुमारमेकोछ । | मंगलपाडेसु लेहेइ चित्तभित्तिसु निसामेइ कित्तीसु गायावेइ गीएसु अभिणचावेइ नट्टेसु, अविय१६ महा 18 रुदेवि दुइसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुवं पयासेइ ॥ १ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy