SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्मशानव ४ प्रस्तावः श्रीगुणचंद 5 निहओ जह उडिओ पुणोऽविदु निप्कंदो जह हओ पच्छा सुरसुंदरीहिं खित्तो जह कुसुमभरो समागया देवी जह महावीरच० दिन्नो तीए वरो जह सा अहंसणं पत्ता जहा घोरसिवो निवेयमुपगओ पट्टिओ य मरणत्थं जह पुववइयरो तेण चोदितिः, संठिओ (निवेइओ) जह व संठविओ जह परिचियविज्जाहरविमाणमारुहिय सो गओ नमिउं संखेवेण तह नरवरेण ॥ ८९ ॥ सिहं समर्त्यपि, सोचेमं हरिसिओ मंतिवग्गो, पट्टिओ य नयरीए महंतूसवोत्ति । अह अन्ना कयाई चंपयमालाएँ रायमहिलाए । दुहिसत्तरक्खणंमी दीणाणाहाण दाणे य ॥ १ ॥ देवगुरुपूयणंमी पणईणं चिंतियत्थदाणे य । उप्पण्णो दोहलओ विसिट्ठगन्भाणुभावेण ॥ २ ॥ जुम्मं । चिंते य सा एवं ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गन्धं वर्हति सुहं ॥ ३ ॥ एवं च अपुजंतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्वि किसत्तणमणुभवि पवत्ता देवी । अन्नया य पुट्टा नरवणा-देवि ! किमेवं पइदिणं किसत्तणं पावेसि ?, साहेसु एयकारणं, गाढनिबंधे सिद्धं तीए नियमणचचियं, ताहे परं पमोयमुवहतेण विसेसयरं पूरियं नरिंदेण, माणियडोहला व घरणिव निहाणसंचयं दिसव नलिणीनाहं सुहंसुहेणं गन्धं बहमाणी देवी कालं गमेइ, अण्णया य पडिपुण्णेसु नवसु मासेसु अद्धट्टमराईदिएसु सुभेसु तिहिकरणनक्खत्तमुहुत्तेसु पुरंदरदिसिव दिणयरं कोमलपाडलकरपडिपुण्णसवंगोवंगसुंदरं पुत्तं पसूया । तओ सहरिसं गयाओ नरिंदभवणंमि चेडीयाओ, दिट्ठो राया, भणिओ य-देव! वद्धाविज्जसि जपण विजएण य तुमं, जो ॥ ८९ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy