SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद लाखमा ४प्रस्ताव सीसो इव दासो इव रिणिओ इव किंकरो इव तुहाहं । ता साहसु किं करणीयमुत्तरं राय नरसिंह! ॥२॥ महावारच० रना भणियं जइया नियरजसिरिं समग्गमणुहवसि । मम संतोसनिमित्वं तइया साहिजसु सत्तं ॥ ३॥ एवं काहति पयंपिऊण विजाहरेहिं परियरिओ । दिनविमाणारूढो सो शत्ति गओ जहाभिमयं ॥ ४॥ ॥८॥ 18] रायावि पत्ततिहुयणरायसिरिवित्थरं पिव सयलसुकयसंचयपत्तोवचयंपिव समत्थपसत्यतित्थदंसणपूयं पिव अप्पाणं 51 मन्नतो पाणिपइट्ठियखग्गरयणो गओ नियभवणं, निसण्णो सेजाए सुत्तो खणंतरं समागा निदा, निसावसाणे य रणझणंतमणिनेउरवाणुमग्गलग्गचकंगखलियचंकमणा अणायरसट्ठाणणिउत्तलठ्ठकंचीकलावप्पमुहाभरणा सहरिस-1 पधावियखुजिवामणिपुलिंदिपमोक्खचेडीयाचक्कवालपरिवुडा पविद्वा चंपयमाला देवी, दिट्ठो राया निद्दावसनिस्स-18| हसेजाविमुक्कसवंगोवंगो, भणियं चाणाए-परिणीयपुत्तिओ इव हयसत्तू इव विद्वत्तदविणोब परिपढियसबसत्योच / निभयं सुयइ नरनाहो, अह खणंतरे पवज्जियाई पाभाइयमंगलतूराई पयडीहूयाई दिसिमुहाई, पढियं मागहेण-11 लंघेउं विसर्मपि दोसजलहिं गंजित्तु दोसायरं, गोत्तं पायडिउं सवीरियवसा चंकमिउं भीसणे। आसाअंगसमुभवेण महसा सारेण संपूरिउं, सूरो देव ! तुमं पिवोदयसिरिं पावेइ सोहावहं ॥ १॥ 4 एवं च निसामित्ता पबुद्धो राया, चिंतिउमाढत्तो य-अहो सारस्सयंपिव वयणं जहावित्वत्थुगभं कहं पढियं ॥४॥ मागहेण ?, एवमेव पुणो पुणो परिभावमाणो उढिओ सयणाओ, अवलोइया य हरिसवसवियसंतनयणसहस्सपत्ता ।
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy