SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भद्द ! उधिग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छडोत्ति उयाहु विदेसागओत्ति, अन्नं वा किंपि कारणं | मए भणियं - भयवं ! अम्हारिसा पुन्नरहिया पाणिणो पए पए उचिग्गचित्ता चेव, कित्तियाइं कारणाई साहिजंति ?, तेण जंपियं- तहावि विसेसयरं सोउमिच्छामि, मए भणियं भयवं ! किं एएण झाणविग्धकारएण नियवइयरसाहणेण ?, महाकालेण भणियं किं तुज्झ झाणचिंताए ?, जहाइटुं कुणसु, तओ मए विजाहरावलोयणं च जुज्झनिवडियखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुहजणावमाणणं च रज्जावहारदुक्खं च | उवयरियविजाहरोवेक्खणं च नयरनिग्गमणं च भेरवपडणं पहुच समागमणं च सिट्रुमेयस्स, अह महाकालेण भणियं - अहो विरुद्धकारित्तणं हयविहिणो जमेरिसे असमसाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभावणं करेइ, अहवा साहसघणाण हिययं दुक्खं गरुयंपि सहइ निवडतं । इयराण दुहलवेणवि विहडद्द जरसिप्पिणिपुढं व ॥ १ ॥ जह निवड गुरुदुक्खं तव सोक्खपि संभवइ तेसिं । इयराण तुलसुहदुक्ख संभवो निचकालंपि ॥ २ ॥ कस्स व निरंतराय सोक्खं ? कस्सेव नावया इंति ? । को दूसिओ खलेहिं नो ? कस्स व संठिया लच्छी ? ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह वंडियाई होर्हिति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ॥ ४ ॥ जं पुण तुमए भणियं भैरवपडणं करेमि मरणङ्कं । तं बुहजणपडिसिद्धं खत्तियधम्मे विरुद्धं च ॥ ५ ॥ z
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy