SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ల श्रीगुणचंद पडिहयपडिवक्खं चक्कदिनेकसोखं, मिउकररमणिजं सजणासंसणिजं। आचार्योमहावीरच० II ३ प्रस्ताव पदेशः. तुममिव रविवि पुवसेलावलंबं, उदयमिममियाणिं जाइ दोसेक्कहाणि ॥ १॥ 21 इमं च उदयसद्दसुंदरं सिलोगमायन्निऊण संभावियापुब्बलाभो नरवई समुट्ठिऊण सयणिजाओ कयपाभाइयकायत्रो । ॥६९॥ निसन्नो सीहासणे । एत्यंतरे समागया उज्जाणवालया, कयप्पणामा विन्नविउमाढत्ता य-देव! चद्धाविजह तुम्भे जेण समागया भगवंतो बहुसीसगणसमेया पोटिलाभिहाणसूरिणो, समोसरिया य तुम्ह उज्जाणेत्ति । एवमायनि-16 ऊण निम्भरं पमोयभरमुबहतो दाविऊण तेसिं चिंताइरित्तं पारिओसियं पवरवारणखंधाधिरूढो सवपरियणसहिओ महाविभूईए गओ चक्की उजाणे, बंदिया सव्वायरेणं सूरिणो, उवविठ्ठो य जहासन्निहियधरणीए, जोडियकरसंपुडेण साहिओ गुरुणो मेहविगमदंसणुभूओ सद्धम्मसमुज्जमसंमुहो नियचित्तपरिणामोत्ति, गुरुणाभणियं-181 भो महाराय ! कुसलाणुसारिणी तुज्झ बुद्धी, संपन्नो कम्मविवरो करकमलं निलीणा मोक्खलच्छी, जस्स तुह एवं-11 विहा वासणा, ता महाराय! तिविहा पुरिसा भवंति, तंजहा-उत्तिमा मज्झिमा जहन्ना य । तत्थ--- उत्तमपुरिसा भवभंगुरत्तणं जाणिऊण णियमईए । परिचत्तगिहकलत्ता परलोयहियं पवजंति ॥ १॥ गरुयं रोगायकं तहाविहंपि अ विओगदुक्खं च । दगुण मज्झिमा पुण कहमवि लग्गति जिणधम्मे ॥ २॥ जे उ जहन्ना ते सबहावि विविहावईनिमग्गावि । दुक्खसयपीडियाविहु न मुत्तिमग्गंमि लग्गति ॥ ३॥ ల ల सब्सक ల జ
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy