SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ॥ ८ ॥ उत्तरापथे सिलिन्ध्रे केशवशिवापुत्रो मंखः पूर्वप्रियोपलब्धये पट्टिकाकृतिः मं खली सुभद्रयोर्मखत्वं गोशालजन्म, श्री वीरेण मीलनं कोल्ला के शिष्यत्वं प्रागृहीताया नियतेः स्थास्फोटे दाये ब्राह्मणग्रामे उपनन्दगृहदाह: चंपायां वर्षावासः (३) काला के पात्रालके च ताडनं कुमारे मुनिचन्द्राः चौराके सोमाजय मोचनं पृष्ठ चम्पायां वर्षावासः (४) कुतांगले दरिद्राः श्रावस्त्यां मनुष्यमांसं हरिद्रद्रुमेऽग्निः मंगलाप्रामे वासुदेवगृहे आवर्ते बलदेवगृहे च स्थानं चौराके मंडपदाः aigarai rahघह स्तिनौ म्लेच्छदेशे गमनं पूर्णकलशे स्ते नत्रयः भदिलायां वर्षावासः (५) कदजंबूखंडे चास्तारिकाभतं पुरिमताले वग्गुरश्रेष्ठिकृता पूजा, धर्मघोषसूर्युक्तं पूजाफलं दानं व तुन्नागपथे श्रीभूमौ च गोशालस्य वाडने २१७ तंबाके नन्दिषेणाः कूपिके विजयात्रगाभ्यां मोचनं वैशाली प्रस्थानं (६) राजगृहेमवर्षावासः (८) २१८ गोशालो बाधितः अयस्कारघातः २९८ लाढावत्रभूमिशुद्धभूमिपूपसर्गाः वृक्षमूले विभेल कयक्षस्योत्थानपर्याणि का २१२ वर्षावासः (९) २१८ शालिशीर्षे कटपूतनोपसर्गः लोकावधिः २१३ सिद्धार्थ कूर्मारश्रामयोरन्तराले तिलप्रनादे २१८ आलम्भिकायां वर्षारात्रः (७) | वैश्यायनस्योत्थानपर्याणिका तेजोलेश्या गोशालमीलनं २१३ तन्निवारणं तदुपायप्रश्नोत्तरे २२३ कुण्डागे मधुमथनगृहे गोशालचेष्ठा मर्दन- कूर्मार सिद्धार्थ पुरोरन्तराले विछनिश्चयात् प्रवृत्तिपरिहारो नियतिवाददा व ग्रामे बलदेवगृहे च सालगग्रामे सालज्जोपसर्गपूजे लोहार्गले जितशत्रुकृतः सत्कारः २१३ २१४ २१४ श्रावस्त्यां तेजोलेश्या पार्श्वन्तेवासि संगमः २२४ विषयानु 120
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy