SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ३प्रस्ताव श्रीगुणचंद निवसंता बहूणि गंधवनगररुहिरवरिसभूमिकंपपमुहाई उप्पाइयसयाई पच्छंति, तते णं ते ताणि पेच्छिऊण उबि-प्रियमित्रस्य महावीरच० ग्गा निराणंदा ओहयमणसंकप्पा विणि(दीण)यं पिव अप्पाणं मन्नंता जाव चिट्ठति ताव सहसचिय उक्किद्विसी- दिग्विजयः। हनायकलयलरवेण समुद्दमहणसंक समुप्पायमाणो निसियकरवालसेलमल्लिकुंतपहरणकरेहिं सूरेहिं अणुगम्ममाणो ६६॥ पत्तो तेसिं देसं पियमित्तनरवई, तं च आगयं निसामिऊण ते मिलेच्छा पर्यडकोवारुणच्छा परोप्परं मंतंति-भो भो एस कोइ कयंतचोइओ अम्ह विसयं उपद्दविउकामो बट्टइ, ता तहा करेमो जहा एस अंतरा चेव विणस्सइत्ति, एवं संपहारित्ता पीडियदुष्भेयकवया विचित्तपहरणहत्था समुद्घयमगरनरवसहसदूलगरुलाइचिंधा पोरुसाभिमाण-121 18 सुबहता अहमहमिगाए गंतूण चक्किणो अग्गसेन्नेण संपलग्गा जुज्झिउं, तओ य अग्गसेण्णं हयपरकम निवडियसु-181 हडं पडिभग्गरहवरं खंडियजयतुरंगवग्गं पडिखलियनरवइजणं तेहिं कयं पेच्छिऊण विजयसेणो सेणाहिबई जाय-11 2 कोवो कमलामेलगनामं आसरयणं आरुहिऊण कुवलयदलसामलं सवत्थ अप्पडिहयं नरवइहत्थाओ खग्गरयणं । च गहिऊण ते विलाए चाउदिसिंपि पसरिए पडिखलइ । किं बहुणा ?तिमिरंख दिणयरेणं भुयगसमूहोव पक्खिराएणं । सेणाहिवेण निहया भीया ते अइगया सगिहं ॥ १ ॥ घेत्तूणं घरसारं पुत्तकलत्ताइयं च मरणभया । अइदूरमवक्ता सिग्धं विसमेसु ठाणेसु ॥ २॥ ताहे सिंधुनईए कूले परिचत्तसबवावारा । उत्ताणा निवसणा अट्ठमभत्तं पगिण्हति ॥ ३॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy