SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ RE भगवान महावीर । सिलायं उपत्यका होन्ति आसन पटिक्खित्ता, ओपक्कमिका दुक्खा तिप्पा कटुका वेदना वेदयन्ति । अथ खो हं, महानाम, सायण्ह समयं परिसडाणा बुद्धितो येन इसिगिलिपस्सम काणसिला येन ते निगण्ठा तेन उपसंकमिम् । उपसंकमित्त्वा ते निगण्ठे एतदवोचम्ः किन्तु तुम्हे आबुसो निगण्ठा उब्मटुका आसनपरिक्खित्ता, ओपकमिका दुक्खा तिप्पा कटुका वेदना वेदियथाति । एवं वुत्ते, महानाम ते निगण्ठा मं एतदवोचु, निगण्ठो, आवुसो नाथपुतो सब्व, सम्बदस्साची अपरिसेसं ज्ञाण दस्सनं परिजानातिः चरतो च मे तितो च सुत्तस्स च नागरस्सा च सवतं समितं ज्ञाणदस्सनं पच्चुपट्ठिततिः, सो एवं आहः अस्थि खो वो निगण्ठा पूब्बे पापं कम्मं कतं, तं इमाय कटुकाय दुक्करिकारिकाय निज्जरेथ; यं पनेत्य एतरहि कायेन संवृता, वाचाय संवुता, मनसा संवुता तं यति पापस्स कम्मस्स अकरणं, इति पुराणानं कम्मानं तपसा व्यन्तिभावा नवानं कम्मानं 'अंकरणा आयति अनवस्तवो, आर्यात अनवरसवा कम्मक्खयो, कम्मक्खया दुक्खक्खयो, दुक्खक्खया वेदनाक्खयो, वेदनाक्खया सव्वं दुक्खं निज्जिण्णं भविस्सति तं च पन अम्हाकं रचति चैव खमति च तेन च आम्हा असमना ति' } wwwwwwwwww (P. T. S. Majjhima Vol. IP. p. ९२-९३) इसका भावार्थ यह है : म० बुद्ध कहते हैं " हे महानाम, मैं एक समय राजगृहमें गृडकूट नामक पर्वतपर विहार कर रहा था। उसी समय ऋषिगिरिके पास 'कालशिला (नामक पर्वत) पर बहुतसे निर्ग्रन्थ (सुनि )
SR No.010403
Book TitleMahavira Bhagavana
Original Sutra AuthorN/A
AuthorKamtaprasad Jain
PublisherDigambar Jain Pustakalay
Publication Year
Total Pages309
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy