SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) . कैलाश विमले रम्ये ऋषभोय जिनेश्वर । चकार स्वावतारं यो सर्वः सर्व गतः शिवः ॥ भवानी सहस्र नाम से "कुण्डासना जगद्धात्री बुद्धमाता जिनेश्वरी । जिनमाता जिनेन्द्रा च शारदा हँस वाहिनी || मनुस्मृति में कुलकरों के नाम दिये जिनको मनु कहते हैंकुलाविजं सर्वेषां प्रथमो विमल वाहनः । चक्षुष्माश्च यशस्वी वामिचन्दोधव प्रसेनजित् ॥ मरुदेवी च नाभिश्च भरते कुल सत्तमः । अष्टमो मरुदेव्यां नाभेर्जा उरुक्रमः ॥ दर्शयन वर्त्म वीराणां सुग सुर नमस्कृतः । नीतित्रय कर्तायो युगादौ प्रथमो जिनः ॥ भर्त हरिशतक वैराग्य पुराण - एट्रो रागीषु राजते प्रियतमा देहद्धि घोरिहरो । नीरागेषु नो विमुक्त लालना सँगो नयम्मात्परः ॥ दुर्बार स्मरबाण पन्नग विष व्यासक्त मुधोजन | शेषकाम विबितोहि विषयाऩभोक्तु नमोक्तुक्षम ॥ दक्षिणा मूर्ति महस्र नाम से शिवौवाचः - जैन मार्ग रतोजैनो, जितः क्रोध जितामतयः ॥ वैशम्पायन सहस्र नामकालनेमि निहावीरः शूरः शौरि जिनेश्वरः ।
SR No.010402
Book TitleMahatma Pad Vachi Jain Bramhano ka Sankshipta Itihas
Original Sutra AuthorN/A
AuthorVaktavarlal Mahatma
PublisherVaktavarlal Mahatma
Publication Year1945
Total Pages92
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy