SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [ ५७ ] अस्य व्याख्या-स्थूलाः द्वीन्द्रियादयः स्थूलत्वं चैतेषां सकललोकिकजीवत्वप्रसिद्ध : एतदपेनयैकेन्द्रिया सूचमाधिगमेनाजीवत्वसिद्धरिति, स्थूला एव स्थूलकास्तेषां प्राणा:-इन्द्रियादयः तेषामतिपात: स्थूलप्राणातिपातः तं श्रमणोपासकः श्रावक इत्यर्थः, तद्यथेत्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाजातः सङ्कल्पज' मनसः सङ्कल्पात् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताधर्थ व्यापादयतो भवति, प्रारम्भाजातः प्रारम्भजः, तत्रारम्भो-हनदन्तालखननतस्तत्प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिस्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो यावज्जीव यापि प्रत्याख्याति, न तु यावजीवयैव नियमत इति 'नारम्भजमिति, तस्य अवश्यतयाऽऽरंभसद्भावादिति, श्राह-एवं संकल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ? उच्यते एकेन्द्रिया हि प्रायो दुष्परिहाराः समवासिना सकल्प्यैव सचित्तपृथिव्यादिपरिभोगात् । भावार्थ अके गृहस्थी स्थूल प्राणातिपात विरमण व्रत लेवू. हवे स्थल जुवो कया ?बे इन्द्रियादि जीवो, कारण के अ जीवोने बधा लोको-स्वमत अने परमत वाला लोको पण-सजीव माने छ; अकेन्द्रियने नहिं; कारण के श्रे खुब सूक्ष्म होवाने लीधे श्रेने केटलाक अजीव गणे; हवे अबे इन्द्रियादि स्थूल जीवोनी हिमाथी गृहस्थे विरमवू. ज्ञानीपो जीवहिंसा चे प्रकारनी वर्णवेली छे. संकल्पथीं थती हिंसा ते संकल्पजहिंसा, अने। 'प्रारम्भधी थती ते आरंभजाहिंसा, जो कोई माणस अस्थि अने ..
SR No.010399
Book TitleKrushi Karm aur Jain Dharm
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherShobhachad Bharilla
Publication Year
Total Pages103
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy