SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Here is the translation into English while retaining the original Sanskrit words: --- **792** Kalāya pāhuḍ sutta [15 Chāritramoha-kṣapaṇādhikāra pi kasāyāṇaṁ jāṇi apunva-phaddayaṇi tattha carimassa apuccha-phaddayasassa ādivaggaṇāye avibhāgapadichchedaggam chaduhaṁ pi kasāyāṇaṁ tullemaṇantaguṇaṁ. 515. Padamasamayassa-kapaṇakaranakārayaṁ jumpadesagghamokādijj di teṇa kammasa avahārakālo thovo. 516. Apunva-phaddēhi padese-guṇa-hāṇi-hāṇantara ssa avahārakālo asankha-jjaguṇaṁ. 517. Palidova-mavagga-mūlaṁ asankha-jjaguṇaṁ. 518. Padamasamaye ṇivvattijjamāṇagesu apuva-phaddēsu puccha-phaddēhitō ōkāḍiyaṁ padese gham apuva-phaddayānam ādivaggaṇāye bahu-aṁ dedi. Vidiyāye vaggāṇāye visesahīṇaṁ dedi. Evamaṇantaraṇṭareṇa gantūṇa kṣāyāṁke jo apūrvaspardhak hain unme antima apūrvaspardhak ki ādivaggānāme avibhāgapratichchedān chāroṁ hi kṣāyāṁke paraspara tulya aur anantaguṇit hain. --- **510-514** Viśeṣārtha-uktakathānko spṛaṣṭarūp se samajhne ke liye chāro saṁjvalan kṣāyāṁ ki jo ādi vaggaṇāen hain, unka pramāṇa aṅkasandṛṣṭime 105.84170.60. Tathā krodh saṁjvalanā-dike apūrvaspardhakokī śalākāon kā pramāṇa kramśah 16.20.24.28 yathākram se kalpanā karanā chāhiye. Ādivaggaṇāko apnī apūrvaspardhak-śalākoṁ se guṇā karanē par pratyek kṣāy ke antima spardhak ki ādi vaggaṇ ke avibhāgapratichchedo ka pramāṇa ā jātā hai, jo paraspar mein tulya hote hue bhī apne ādi vaggaṇ kī apekṣā anantaguṇit hota hai. Yathā _Krodha māna māyā lobha ādivaggaṇ ke avibhāgapratichched_ 105 84 70 60 apūrvaspardhakśalākā 416 420 424 428 antima spardhak kī ādivaggaṇ ke avibhāgapratichched 1680 1680 1680 1680 --- Ab apūrvaspardhako ka pramāṇa nikaalne ke liye ek pradeśa-guṇa-hāni-sthānāntar-sthāpit bhāghār ka pramāṇa jānne ke liye uparim alpa-bahutva kahte hain. Chūrṇisū. Pratham samayavartī aśvakāraṇa-kārake jo pradeśāgra apakṛṣṭ kīye jātē hain use karm kā avahārakālo alpa hai. Apūrvaspardhako kī apekṣā pradeśa-guṇa-hāni-sthānāntara kā avahārakālo asankhyātaguṇa hai aur isse palyopam kā vaggamūla asankhyātaguṇa hai. **515-517** --- Viśeṣārtha-ukt alpa-bahutva kā āśaya yah hai ki utkarṣaṇ-apakarṣaṇa bhāghār se asankhyātaguṇit aur palyopam ke pratham vaggamūl se asankhyātaguṇit hī palyopam ke asankhyātva bhāg se ek pradeśa-guṇa-hāni-sthānāntar ke spardhakokē apavartit karanē par jo bhāg labhda hotā hai, tāvān māna krodha-ādikē apūvrspardhak hote hain. --- Ab pūrv-apūrvaspardhakōme tatkāl apakarṣit dravya ke nipēkavinyāsa kram ko batlātē hain. Chūrṇisū. Pratham samay me nirvartit kiye jānēvālē apūrvaspardhak se apakarṣaṇ karke apūrvaspardhak kī ādivaggaṇāme bahut pradeśāgra kô detā hai. Dvitiya vaggāṇaṁ viśeṣa hīna detā hai. Is prakar anantara-anantararūp se jā kar apūrvaspardhak kī antima vaggāṇme viśeṣ hīna detā hai. --- This translation preserves the structure and meaning of the original Sanskrit text, while also providing clarity in English.
Page Text
________________ ७९२ कलाय पाहुड सुत्त [१५ चारित्रमोह-क्षपणाधिकार पि कसायाणं जाणि अपुन्वफद्दयाणि तत्थ चरिमस्स अपुचफद्दयस्स आदिवग्गणाए अविभागपडिच्छेदग्गं चदुहं पि कसायाणं तुल्लमणंतगुणं । ५१५. पडमसमयअस्सकपणकरणकारयस्स जंपदेसग्गमोकड्डिज्जदि तेण कम्मस्स अवहारकालो थोवो। ५१६. अपुन्वफद्दएहिं पदेसगुणहाणिहाणंतरस्स अवहारकालो असंखेज्जगुणो । ५१७. पलिदोवमवग्गमूलमसंखेज्जगुणं । ५१८. पडमसमये णिव्वत्तिज्जमाणगेसु अपुवफदएसु पुच्चफदएहितो ओकड्डियूण पदेसग्गमपुव्वफयाणमादिवग्गणाए बहुअं देदि । विदियाए वग्गणाए विसेसहीणं देदि । एवमणंतराणंतरेण गंतूण कषायोंके जो अपूर्वस्पर्धक हैं उनमे अन्तिम अपूर्वस्पर्धककी आदिवर्गणामें अविभागप्रतिच्छेदान चारों ही कषायोंके परस्पर तुल्य और अनन्तगुणित हैं ।।५१०-५१४॥ विशेषार्थ-उक्त कथनको स्पष्टरूपसे समझनेके लिए चारो संज्वलन कषायोंकी जो आदि वर्गणाएँ हैं, उनका प्रमाण अंकसंदृष्टिमे १०५।८४१७०।६०। तथा क्रोध संज्वलनादिके अपूर्वस्पर्धकोकी शलाकाओंका प्रमाण क्रमशः १६।२०।२४।२८। यथाक्रमसे कल्पना करना चाहिये । आदिवर्गणाको अपनी अपनी अपूर्वस्पर्धक-शलाकाओसे गुणा करनेपर प्रत्येक कषायके अन्तिम स्पर्धककी आदि वर्गणाके अविभागप्रतिच्छेदोका प्रमाण आ जाता है, जो परस्परमें तुल्य होते हुए भी अपने आदिवर्गणाकी अपेक्षा अनन्तगुणित होता है । यथा ___ क्रोध मान माया लोभ आदिवर्गणाके अविभागप्रतिच्छेद १०५ ८४ ७०६० अपूर्वस्पर्धकशलाका ४१६ ४२० ४२४ ४२८ अन्तिमस्पर्धककी आदिवर्गणाके अविभागप्रतिच्छेद १६८० १६८० १६८० १६८० ___अब अपूर्वस्पर्धकोका प्रमाण निकालने के लिए एक प्रदेशगुणहानिस्थानान्तर-स्थापित भागहारका प्रमाण जाननेके लिए उपरिम अल्पबहुत्व कहते हैं चूर्णिसू०-प्रथमसमयवर्ती अश्वकर्णकरण-कारकके जो प्रदेशाग्र अपकृष्ट किये जाते हैं उससे कर्मका अवहारकाल अल्प है। अपूर्वस्पर्धकोकी अपेक्षा प्रदेशगुणहानिस्थानान्तरका अवहारकाल असंख्यातगुणा है और इससे पल्योपमका वर्गमूल असंख्यातगुणा है ॥५१५-५१७॥ विशेषार्थ-उक्त अल्पबहुत्वका आशय यह है कि उत्कर्पण-अपकर्पण भागहारसे असंख्यातगुणित और पल्योपमके प्रथम वर्गमूलसे असंख्यातगुणित हीन पल्योपमके असंख्यातवें भागसे एकप्रदेशगुणहानिस्थानान्तरके स्पर्धकोके अपवर्तित करनेपर जो भाग लब्ध हो, तावन्मान क्रोधादिके अपूर्वस्पर्धक होते हैं। अब पूर्व-अपूर्वस्पर्धकोंमे तत्काल अपकर्षित द्रव्यके निपेकविन्यासक्रमको बतलाते हैं चूर्णिसू०-प्रथम समयमे निर्वर्तित किये जानेवाले अपूर्वस्पर्धकोसे अपकर्पण करके अपूर्वस्पर्धकोकी आदिवर्गणामे बहुत प्रदेशाग्रको देता है । द्वितीय वर्गणाम विशेप हीन देता है । इस प्रकार अनन्तर-अनन्तररूपसे जाकर अपूर्वस्पर्धककी अन्तिम वर्गणामें विशेष हीन देता है।
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy