SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Kasaya Pahud Sutta [10 Samyaktvārthādhikārāṇubhāgakhaṇḍayāṁ ca dvidibandhagatthā ca samattāṇi bhavanti. 90. Evaṁ ṭhiḍikhaṇḍaya sahasse hiṁ bahuhiṁ gaḍehiṁ apuvyakaraṇaddhā samattā bhavadī. 91. Apuvyakaraṇassa paḍhamasamae ḍidī - santakammādo ca rimasamae dvidisantakammaṁ sankhejjaguṇahiṇaṁ. 92. Aṇiyasi paḍhamasamae aṇṇaṁ dvidikhaṇḍayaṁ, aṇṇo dvidibandhaṁ, aṇṇamaṇubhāgakhaṇḍayaṁ. 93. Evaṁ dvidikhaṇḍaya sahassehiṁ aṇiyatṭiaddhāae sankhejjēsu bhāgēsu gaḍēsu antaraṁ karedi. 94. Jā tamhi dvidibandhagatthā tattiēṇa kāleṇa antaraṁ karemāṇo guṇasamāpta ho jāta hai. Is prakār aneka sahasra sthitikāṇḍaka - ghāto ke vyatīt ho jānepar apūrvakaraṇakā kāla samāpta ho jāta hai. Apūrvakaraṇake prathama samayame honevale sthitisattvase ( aur sthitibandhase ) apūrvakaraṇake antim samayame sthitisattva ( aur sthitibandha ) sankhyātaguṇita hīna hotā hai. Is prakār apūrvakaraṇakā kāla samāpta hotā hai. 82-91. Cūrṇisū. – Anivṛttikaraṇake prathama samayame anya sthitikhaṇḍa, anya sthitibandha aur anya anubhāgakāṇḍaka-ghāta prārambha hotā hai. ( Kintu guṇashreṇinikṣepa apūrvakaraṇake samāna hī pratisamaya asankhyātaguṇita pradeśo ke vinyāsa se viśiṣṭa aur galitāvaśeṣarūpa hī rahtā hai. ) Is prakār sahasro sthitikāṇḍaka - ghāto ke dvārā anivṛttikaraṇ- kālake sankhyāta bahubhāgoke vyatīt honepar ukt jīva mithyātva karmakā antara kartā hai. 92-93. 626 Viśeṣārtha - Vivakṣita karmaṁkī adhastana aur uparam sthitiyoṁko chhoḍakar madhyavartī antarmuhūrtpramaṇ sthitiyoṁke niṣekoṁkā pariṇāmaviśeṣase abhāva karneko antarakaraṇ kahate hai. Jab anādimithyādṛṣṭi jīva kramaśaḥ adhaḥkaraṇ aur apūrvakaraṇakā kāla samāpta karake anivṛttikaraṇakāla ke bhī sankhyāta bahu bhāga vyatīt kar letā hai, us samay mithyātva karmakā antarmuhūrt kāla tak antarakaraṇ kartā hai. Arthat antarakaraṇ prārambha karne ke samay se pūrva udayame ānevale mithyātva karmakī antarmuhūrt - pramaṇ sthitike niṣekoṁkā utkīraṇ kar kuchh karma-pradeśoko prathama sthitime kṣepaṇ kartā hai aur kuchh ko dvitiyasthitimen. Antarakaraṇase nīceki antarmuhūrt - pramit sthitiko prathama sthiti kahate hai aur antarakaraṇ se ūpar kī sthiti - ko dvitiyasthiti kahate hai. Is prakār pratisamaya antarāyāma-sambandhī karma- pradeśoṁko ūparnīce kī sthitiyoṁ men tab tak kṣepaṇ kartā rahtā hai, jab tak ki antarāyāma-sambandhī samasata niṣekoṁkā abhāva nahīṁ ho jāta hai. Yah kriyā ek antarmuhūrt kāla tak jārī rahtī hai. Is prakār antarāyāmake samasata niṣekoṁke prathama sthiti aur dvitiyasthiti men deneko antarakaraṇ kahate hai. Cūrṇisū. (0 - Us samay jitnā sthitibandhakā kāla hai, utane kālake dvārā antarako kartā huā guṇashreṇinikṣepake agrāprase arthat guṇashreṇīśīrṣase lekar nīce ) sankhyāta 1 Kimantarakaraṇ nāma? Vivakṣiyakammāṇa heṭṭimoovarimṭhidīo mottūṇ majjhe atomuhuttāmettāṇam ṭriṭadīṇ pariṇāma viśeṣeṇa niśegāṇam abhāvīkaraṇam tarakaraṇamidi bhaṇṇade. Jayadha. ]
Page Text
________________ कसाय पाहुड सुत्त [ १० सम्यक्त्व अर्थाधिकार अणुभागखंडयं च द्विदिबंधगद्धा च समत्ताणि भवंति । ९०. एवं ठिदिखंडय सहस्से हिं बहुहिं गदेहिं अपुव्यकरणद्धा समत्ता भवदि । ९१. अपुव्यकरणस्स पढमसमए डिदि - संतकम्मादो चरिमसमए द्विदिसंतकम्मं संखेज्जगुणहीणं । ९२. अणियसि पढमसमए अण्णं द्विदिखंडयं, अण्णो द्विदिबंधो, अण्णमणुभागखंडयं । ९३. एवं द्विदिखंडय सहस्सेहिं अणियट्टिअद्धाए संखेज्जेसु भागेसु गदेसु अंतरं करेदि । ९४. जा तम्हि द्विदिबंधगद्धा तत्तिएण कालेण अंतरं करेमाणो गुणसमाप्त हो जाता है । इस प्रकार अनेक सहस्र स्थितिकांडक - घातो के व्यतीत हो जानेपर अपूर्वकरणका काल समाप्त हो जाता है। अपूर्वकरणके प्रथम समयमे होनेवाले स्थितिसत्त्वसे ( और स्थितिबन्धसे ) अपूर्वकरण के अन्तिम समयमे स्थितिसत्त्व ( और स्थितिबन्ध ) संख्यातगुणित हीन होता है । इस प्रकार अपूर्वकरणका काल समाप्त होता है ।। ८२-९१। चूर्णिसू० – अनिवृत्तिकरण के प्रथम समय में अन्य स्थितिखंड, अन्य स्थितिबन्ध और अन्य अनुभागकांडक-घात प्रारम्भ होता है । ( किन्तु गुणश्रेणिनिक्षेप अपूर्वकरणके समान ही प्रतिसमय असंख्यातगुणित प्रदेशो के विन्यास से विशिष्ट और गलितावशेषरूप ही रहता है । ) इस प्रकार सहस्रो स्थितिकांडक - घातो के द्वारा अनिवृत्तिकरण- कालके संख्यात बहुभागोके व्यतीत होनेपर उक्त जीव मिथ्यात्वकर्मका अन्तर करता है ।। ९२-९३॥ ६२६ विशेषार्थ - विवक्षित कर्मोंकी अधस्तन और उपरिम स्थितियोंको छोड़कर मध्यवर्ती अन्तर्मुहूर्तप्रमाण स्थितियोके निषेकोंका परिणामविशेषसे अभाव करनेको अन्तरकरण कहते हैं । जब अनादिमिध्यादृष्टि जीव क्रमशः अधःकरण और अपूर्वकरणका काल समाप्त करके अनिवृत्तिकरणकाल के भी संख्यात बहु भाग व्यतीत कर लेता है, उस समय मिथ्यात्व कर्मका अन्तर्मुहूर्त काल तक अन्तरकरण करता है । अर्थात् अन्तरकरण प्रारम्भ करने के समय से पूर्व उदयमे आनेवाले मिथ्यात्वकर्मकी अन्तर्मुहूर्त - प्रमाण स्थितिके निषेकोका उत्कीरण कर कुछ कर्म-प्रदेशको प्रथमस्थितिमे क्षेपण करता है और कुछ को द्वितीयस्थितिमें । अन्तरकरणसे नीचेकी अन्तर्मुहूर्त - प्रमित स्थितिको प्रथमस्थिति कहते हैं और अन्तरकरण से ऊपर की स्थिति - को द्वितीयस्थिति कहते हैं । इस प्रकार प्रतिसमय अन्तरायाम-सम्बन्धी कर्म- प्रदेशोको ऊपरनीचे की स्थितियो में तब तक क्षेपण करता रहता है, जबतक कि अन्तरायाम-सम्बन्धी समस्त निषेकोका अभाव नहीं हो जाता है । यह क्रिया एक अन्तर्मुहूर्त काल तक जारी रहती है । इस प्रकार अन्तरायामके समस्त निषेकोके प्रथमस्थिति और द्वितीयस्थिति में देनेको अन्तरकरण कहते हैं । चूर्णिसू०(० - उस समय जितना स्थितिबन्धका काल है, उतने कालके द्वारा अन्तरको करता हुआ गुणश्रेणिनिक्षेपके अग्राप्रसे अर्थात् गुणश्रेणीशीर्षसे लेकर नीचे ) संख्यात १ किमंतरकरण णाम ? विवक्खियकम्माण हेट्टिमोवरिमठिदीओ मोत्तूण मज्झे अतोमुहुत्तमेत्ताणं ट्रिटदीण परिणाम विसेसेण णिसेगाणमभावीकरणम तरकरणमिदि भण्णदे । जयध०
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy