SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Kalay Pahud Sutta [6 Vedak Arthaadhikār Raṇā Sankamo Cha Asankhejjaguno' | 559. Jahanṇago Dvidivandho Sankhejjaguno | 560. Jaḍhidivandho Visēsāhiyo | 561. Itthi-ṇqsayavedāṇam Jahanṇatṭhidisantkammamudayodīraṇā Cha Thovāṇi | 562. Jahiḍisantkammam Jaṭṭidi-udayo Cha Tattiyo Cheva | 563. Jahiḍi-udīraṇā Asankhejjagaṇā | 564. Jahanṇago Hiḍisankamo Asankhejjaguno | 565. Jahanṇago Dvidivandho Asankhejjaguno | 566. Purisavedass Jahanṇago Diḍi-udayo Dvidi-udīraṇā Cha Thovā | 567. Grahaṇ Kiya Gaya Hai | ) Lobhasanjwālanake Jaghanya Sthitivandhase Usīkā Yasthitika Bandha Vishesh Adhik Hai | (Kyonki, Yahān Par Usame Jaghanya Ābādhākāl Bhī Sammilit Ho Jātā Hai |) ||556-560|| Cūrṇisō-Strīved And Napumsakavedakā Jaghanya Sthiti-Satkarma, Jaghanya Sthiti-Uday And Jaghanya Sthiti-Udīraṇā Ye Tīno Parasparame Samān Hain Aur Vakshyāmāṇ Padoki Apekshā Sabase Kam Hai | (Kyonki, Unkā Pramāṇ Ek Sthitimātra Hai | Strī Aur Napumsak Vedakā Jaghanya Yasthitikasatkarma Aur Jaghanya Yasthitika Uday Bhī Utna Arthāt Ek Sthitipramaṇ Hī Hai | Strī Aur Napumsak Vedake Jaghanya Yasthitika-Satkarma Aur Jaghanya Yasthitika-Udayase Unhīnkī Jaghanya Yasthitika-Udīraṇā Asankhyātguṇī Hai | (Kyonki, Uskā Pramāṇ Ek Samay Adhik Āvalīkāl Hai |) Strīved Aur Napumsakavedakī Jaghanya Yasthitika-Udīraṇāse Usīkā Jaghanya Sthiti-Sankraman Asankhyātguṇā Hai | (Kyonki, Uskā Pramāṇ Palyopamke Asankhyātve Bhāg Hai |) Strī Aur Napumsakavedake Jaghanya Sthiti-Sankramanase Unhīnkā Jaghanya Sthitibandh Asankhyātguṇā Hai | (Kyonki, Palyopamke Asankhyātve Bhāgase Hīn Sāgaropamke Do Vate Sāt (3) Bhāgpramaṇ Ekenḍriyoke Strī Aur Napumsakaved-Sambandhī Jaghanya Sthitibandhko Yahān Grahaṇ Kiya Gaya Hai |) ||561-565|| _ Cūrṇisō-Purushavedakā Jaghanya Sthiti-Uday Aur Jaghanya Sthiti-Udīraṇā Sabase Kam Hain | (Kyonki, Vah Ek Sthiti-Pramaṇ Hai |) Purushavedakā Yasthitika-Uday Bhī Utna Hī Hai, 1 Kudo; Samayāhiyāvaliyapamāṇattādo | Jayadhō 2 Kin Kāran, Aṇiyatṭikaraṇacarimaṭidibadhass Atomuhuttapamāṇassāvāhāe Viṇā Gahiḍattādo | Jayadhō 3 Kudo; Jahanṇāvāhāe Vi Esthata Bhāvadasaṇādo | Jayadhō 4 Kudo Egathidipamāṇattādo | Jayaghō 5 Kin Kāran; Etyajjhidīe Jaddanṇatṭhidīdo Bhedāṇuvalabhādo | Jayadhō 6 Kudo; Samayāhiyāvaliyapamāṇattādo | Jayadhō 7 Kudo Palidovamāsankhejjdimagamettacarimphālivīsāyatttādo | Jayadhō Raidiyajā Ghass Palṭiovamasankhejjabhāgparitṭīṇasāgarovam-ve-sattmāgapamāṇass Gaḍḍanādo | Jayadh 9 Kudo; Egadvidipamāṇattādo | Jayadhō
Page Text
________________ कलाय पाहुड सुत्त [६ वेदक अर्थाधिकार रणा संकमो च असंखेज्जगुणो'। ५५९. जहण्णगो द्विदिवंधो संखेज्जगुणों । ५६०. जढिदिवंधो विसेसाहियो । ५६१. इत्थि-णqसयवेदाणं जहण्णट्ठिदिसंतकम्ममुदयोदीरणा च थोवाणि । ५६२. जहिदिसंतकम्मं जट्टिदि-उदयो च तत्तियो चेव । ५६३. जहिदि-उदीरणा असंखेज्जगणा । ५६४. जहण्णगो हिदिसंकमो असंखेज्जगुणो । ५६५. जहण्णगो द्विदिबंधो असंखेज्जगुणों। ५६६. पुरिसवेदस्स जहण्णगो डिदि-उदयो द्विदि-उदीरणा च थोवा । ५६७. ग्रहण किया गया है । ) लोभसंज्वलनके जघन्य स्थितिवन्धसे उसीका यस्थितिक बन्ध विशेष अधिक है। (क्योकि, यहाँ पर उसमे जघन्य आबाधाकाल भी सम्मिलित हो जाता है।) ||५५६-५६०॥ चूर्णिस०-स्त्रीवेद और नपुंसकवेदका जघन्य स्थिति-सत्कर्म, जघन्य स्थिति-उदय और जघन्य स्थिति-उदीरणा ये तीनो परस्परमे समान हैं और वक्ष्यमाण पदोकी अपेक्षा सबसे कम है। ( क्योकि, उनका प्रमाण एक स्थितिमात्र है । स्त्री और नपुंसक वेदका जघन्य यस्थितिकसत्कर्म और जघन्य यत्स्थितिक उदय भी उतना अर्थात् एक स्थितिप्रमाण ही है । स्त्री और नपुंसक वेदके जघन्य यस्थितिक-सत्कर्म और जघन्य यत्स्थितिक-उदयसे उन्हींकी जघन्य यस्थितिक-उदीरणा असंख्यातगुणी है । ( क्योकि, उसका प्रमाण एक समय अधिक आवलीकाल है । ) स्त्रीवेद और नपुंसकवेदकी जघन्य यस्थितिक-उदीरणासे उसीका जघन्य स्थिति-संक्रमण असंख्यातगुणा है। ( क्योकि, उसका प्रमाण पल्योपमके असंख्यातवे भाग है । ) स्त्री और नपुंसकवेदके जघन्य स्थितिसंक्रमणसे उन्हींका जघन्य स्थितिबन्ध असंख्यातगुणा है । ( क्योकि, पल्योपमके असंख्यातवे भागसे हीन सागरोपमके दो वटे सात (३) भागप्रमाण एकेन्द्रियोके स्त्री और नपुंसकवेद-सम्बन्धी जघन्य स्थितिबंधको यहाँ ग्रहण किया गया है ।।५६१-५६५।। ___ चूर्णिस०-पुरुषवेदका जघन्य स्थिति-उदय और जघन्य स्थिति-उदीरणा सवसे कम हैं । ( क्योकि, वह एक स्थिति-प्रमाण है । ) पुरुषवेदका यत्स्थितिक-उदय भी उतना ही है, १ कुदो; समयाहियावलियपमाणत्तादो । जयध० २ किं कारण, अणियट्टिकरणचरिमटिदिबधस्स अतोमुहुत्तपमाणस्सावाहाए विणा गहिदत्तादो। जयध० ३ कुदो; जहण्णावाहाए वि एस्थतभावदसणादो । जयध० ४ कुदो एगठिदिपमाणत्तादो । जयघ० ५ किं कारण; एत्य जझिदीए जद्दण्णट्टिदीदो भेदाणुवलभादो । जयध० ६ कुदो; समयाहियावलियपमाणत्तादो । जयध० ७ कुदो पलिदोवमासंखेजदिमागमेत्तचरिमफालिविसयत्तादो। जयध० रइदियजा घस्स पल्टिोवमासंखेज्जभागपरिट्टीणसागरोवम-वे-सत्तमागपमाणस्स गद्दणादो । जयध ९ कुदो; एगद्विदिपमाणत्तादो । जयध०
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy