SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Kasaya Pahud Sutta [6 Vedaka - Arthaadhikār] 502. 'Sāntara nirantaraṁ vā kadi vā samyā du bodhavvā' tti ettha antaraṁ ca kālo ca do vihāsiyā' | 532 Vidiyagāhāe atthaparūvaṇā samattā | 503. 'Bahugadaraṁ bahugadaraṁ se kāle ko ṇu thovadaragṁ vā' tti etto bhujagāro kāyavvo | 504. Payadibhujagāro ṭṭhidibhujagāro aṇubhāgabhujagāro padesa bhujagāro | 505. Evaṁ maggṇāe kadāe samattā gāhā | 'Jo jaṁ saṁkāmedi ya jaṁ bandhadi jaṁ ca jo udīredi | Taṁ hoi keṇa ahiyaṁ dvi- aṇubhāge padesagge ||" 506. Edissē gāhāe aththo - bandho santakkammaṁ udayo udīraṇā saṁkamo ēdesim Cūrṇisu - 'Sāntara nirantaraṁ vā kadi vā samyā du bodhavvā' dūsari gāthāke is uttarārthame āye antara aura kāla (tathā unake avinābhāvi śeṣa anuyogadvār) adhastana arthāt pahale prakṛti- udīraṇā ādike vyākhyānavasarame hi yathāsthān kah diye gaye hain ||502 || Is prakār dūsari gāthāki arth- prarūpaṇā samāpt ho jāti hai | Ab vedaka adhikārki tisari gāthāke vyākhyān ke lie cūrṇikār uttar sūtra kahate hain Cūrṇisu - 'Bahugadaraṁ bahugadaraṁ se kāle ko ṇu thovadaragṁ vā' is tisari gāthāke dvārā bhujākār- udīraṇā kā vyākhyān karnā cāhie | Vah bhujākār cār prakār kā hai - prakṛti- bhujākār, sthiti- bhujākār, aṇubhāga- bhujākār aura pradesa- bhujākār ||503-504|| Viśeṣārth- Is gāthā dvārā keval bhujākār- udīraṇā ki hi prarūpaṇā karne ki sūcanā nahīṁ ki gai hai | Api tu padanikṣepa aura vṛddhi ki bhī prarūpaṇā karnā cāhie, yah bhī sūcit kiyā gayā hai, kyoki bhujākār ke viśeṣ varṇan ko padanikṣepa kahate hai aura padanikṣepa ke viśeṣ varṇan ko vṛddhi kahate hain | Isalie in dono kā bhujākār- udīraṇā me hi antarbhāv ho jāta hai | Yah sab vyākhyān yathāvasar dūsari gāthā ki vyākhyā me kar hi āye hain, ataḥ fir un kā prarūpaṇ nahīṁ karate hain | Cūrṇis - (0 - Is prakār bhujākārādi tīno anuyogadvārō ke anumārgaṇ karne par tisari gāthā kā arth samāpt ho jāta hai ||505 || Cūrṇisu - 'Jo jīva sthiti, aṇubhāga aura pradesāpra me jise saṁkramaṇ kartā hai jise bāṇḍhtā hai aura jiske udīraṇā kartā hai, vah dravya kisase adhik hotā hai aura 1 'Sāntara niratarō vā' tti ēdeṇ gāhāsuṭṭāvayayēṇ sūcid kālatarāṇ heṭṭimōvarim se sāṇiōgadḍārāvaṇābhāv paḍ-ṭiṭṭhadi- aṇubhāga- padesu udīraṇāsu savittharamanumaggiyattādo | Jayag 2 'Bahugadaraṁ bahugadaraṁ' iccadeṇ suṭṭāvayavēṇ bhujagārasasṇido avasthāviśeṣo sūcido | Se kāle 'koṇu thovadaragṁ vā' tti ēdeṇ vi appadarasaṇṇido avasthāviśeṣo sūcido | Doṇhme desim desāmāsaya bhāvēṇācaṭṭidāvatattvasasṇidāṇam avatyantarāṇametyeva saṁgaho | Daṭṭhavvo | Puṇo 'aṇusamayam udīranto' icceṇ gāhāpaśśa deṇ bhujagāravīsayāṇ samukkittaṇādi aṇiyogadḍārāṇ detāmāsaya bhāvēṇ kālāniyogo paruvīdo | Jayag
Page Text
________________ कसाय पाहुड सुत्त [ ६ वेदक- अर्थाधिकार ५०२. 'सांतर णिरंतरं वा कदि वा समया दु बोद्धव्वा' त्ति एत्थ अंतरं च कालो च दो विहासिया' । ५३२ विदियगाहाए अत्थपरूवणा समत्ता । ५०३. 'बहुगदरं बहुगदरं से काले को णु थोवदरगं वा' त्ति एत्तो भुजगारो कायव्वो । ५०४. पयडिभुजगारो ट्ठिदिभुजगारो अणुभागभुजगारो पदेस भुजगारो । ५०५. एवं मग्गणाए कदाए समत्ता गाहा । 'जो जं संकामेदि य जं बंधदि जं च जो उदीरेदि । तं होइ केण अहियं द्विदि- अणुभागे पदेसग्गे ॥" ५०६. एदिस्से गाहाए अत्थो - बंधो संतकम्मं उदयो उदीरणा संकमो एदेसिं चूर्णिसू० - 'सांतर णिरंतरं वा कदि वा समया दु बोधव्वा' दूसरी गाथाके इस उत्तरार्धमे आये अंतर और काल (तथा उनके अविनाभावी शेष अनुयोगद्वार ) अधस्तन अर्थात् पहले प्रकृति- उदीरणा आदिके व्याख्यानावसरमें ही यथास्थान कह दिये गये हैं ||५०२ ॥ इस प्रकार दूसरी गाथाकी अर्थ- प्ररूपणा समाप्त हो जाती है । अब वेदक अधिकारकी तीसरी गाथाके व्याख्यानके लिए चूर्णिकार उत्तर सूत्र कहते हैंचूर्णिसू० - 'बहुगदरं बहुगदरं से काले को णु थोवदरगं वा' इस तीसरी गाथाके द्वारा भुजाकार - उदीरणाका व्याख्यान करना चाहिए । वह भुजाकार चार प्रकारका है - प्रकृति - भुजाकार, स्थिति-भुजाकार, अनुभाग-भुजाकार और प्रदेश - भुजाकार ||५०३-५०४॥ विशेषार्थ- इस गाथा द्वारा केवल भुजाकार - उदीरणाकी ही प्ररूपणा करनेकी सूचना नहीं की गई है । अपि तु पदनिक्षेप और वृद्धिकी भी प्ररूपणा करना चाहिए, यह भी सूचित किया गया है, क्योकि भुजाकार के विशेष वर्णनको पदनिक्षेप कहते है और पदनिक्षेपके विशेष वर्णनको वृद्धि कहते हैं । इसलिए इन दोनोका भुजाकार - उदीरणामे ही अन्तर्भाव हो जाता है। यह सब व्याख्यान यथावसर दूसरी गाथाकी व्याख्यामे कर ही आए हैं, अतः फिर उनका प्ररूपण नहीं करते हैं । चूर्णिस्०(० - इस प्रकार भुजाकारादि तीनो अनुयोगद्वारोके अनुमार्गण करनेपर तीसरी गाथाका अर्थ समाप्त हो जाता है ||५०५ ॥ चूर्णिसू० - 'जो जीव स्थिति, अनुभाग और प्रदेशाप्रमे जिसे संक्रमण करता है जिसे बाँधता है और जिसकी उदीरणा करता है, वह द्रव्य किससे अधिक होता है और १ 'सांतर णिरतरो वा' त्ति एदेण गाहासुत्तावययेण सूचिदकालतराण हेट्टिमोवरिम से साणिओगद्दारावणाभाव पड-टिट्ठदि-अणुभाग-पदेसुदीरणासु सवित्थरमणुमग्गियत्तादो | जयघ २ 'बहुगदरं बहुगदरं' इच्चदेण सुत्तावयवेण भुजगारसष्णिदो अवस्थाविसेसो सूचिदो । से काले 'कोणु थोवदरगंवा' त्ति एदेण वि अप्पदरसण्णिदो अवस्थाविसेसो सूचिदो । दोण्हमेदेसिं देसामासयभावेणाचट्टिदावत्तत्वसष्णिदाणमवत्यंतराणमेत्येव सगहो । दट्ठव्वो । पुणो 'अणुसमयमुदीरंतो' इच्चेण गाहापच्छ देण भुजगारविसयाण समुक्कित्तणादिअणियोगद्दाराण देतामासयभावेण कालाणियोगो परुविदो | जयघ०
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy