SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 5th Chapter - Arthaadhikār **438** **Kasaya Paahuḍ Sunth** **Hodi?** 440. **Jahaṇeṇa Antomuhuttaṁ.** 441. **Ukkassena Uvaḍpoggala Pariyaṅkaṁ.** **442.** **Gadi-su ca Saheyavvaṁ.** **443.** **E die sammatta sammāmicchattāṇaṁ natthi kiñci viantar.** 444. **Sollasakasaaya-bhaya durguchāṇaṁ bhujagār-apparayasaṁ kāmayantarṁ kevaciraṁ kālādo hodi?** 445. **Jahaṇeṇa eya-samo.** 446. **Ukkassena palidovamassa asankhejjadhibhāgo.** 447. **Avadvidasaṁ kāmayantarṁ kevaciraṁ kālādo hodi?** 448. **Jahaṇeṇa eya-samo.** 449. **Ukkassena ananta-kālamasankhejjā poggala-pariṭṭā.** 450. **Sesāṇaṁ sattaṇokasaayaṇaṁ bhujagār-apparayasaṁ kāmayantarṁ kevaciraṁ kālādo hodi?** 451. **Jahaṇeṇa eya-samo.** 452. **Ukkassena antomuhuttaṁ.** **Samādhana:** **Jaghanya antar-kāla eka samaya aura utkriṣṭa antar-kāla upārḍha pudgala-parivartana hai.** 440-441 **Cūrṇisu:** **Isi-prakār oke anusār cāro gatiyo me bhujākārādi saṁkrāmako kā antar siddh karṇā cāhie.** 442 **Cūrṇisu:** **(Indriyamārgaṇāki apekshā) Ekeṇdriyo me samyaktvaprakṛti aura sabhya-gmihyātva ke bhujākārādi saṁkrāmako kā kucha bhi antar nahi hai.** 443 **Śaṅkā:** **Solah kasaya, bhaya aura jugupsā ke bhujākār aura alpatara saṁkrāmako kā antar-kāla kitnā hai?** 444 **Samādhana:** **Jaghanya antar-kāla eka samaya aura utkriṣṭa antar-kāla palyopamake asankhyātavaṁ bhāgapramāṇa hai.** 445-446 **Śaṅkā:** **Ukt karmōṁ ke avasthita-saṁkrāmako kā antar-kāla kitnā hai?** 447 **Samādhana:** **Jaghanya antar-kāla eka samaya aura utkriṣṭa antar-kāla asankhyāta pudgala-parivartana-pramīt ananta-kāla hai.** 448-449 **Śaṅkā:** **Śeṣa sāta nokṣāyo ke bhujākār aura alpatara saṁkrāmako kā antar kitnā hai?** 450 **Samādhana:** **Jaghanya antar-kāla eka samaya aura utkriṣṭa antar-kāla antarmūhūrta-pramāṇa hai.** 451-452 **1. Kudo; Savvōvasāmāṇāpaḍivāda jahaṇṇ tarassa tappamāṇōvalabhādo.** Jayadh. **2. Kudo; Taththa sabhavatāṇa pi bhujagār-ppaḍarapadāṇaṁ laddhatara-karaṇōvāyābhāvādo.** Jayadh. **3. Kudo; Bhujagār-ppayerakā lāṇamukkastreṇa palidovamāsakhejabhāgapamāṇāṇa jōnhudarappakhāṇa va parivattamaṇāmaṇṇōṣṇataradāṇamei die-su sabhave viśehābhāvādo.** Jayadh. **4. Pariyatamāṇabandhappayadīsu bhujagār-ppayerakālassa ato-muhutta-pramāṇassa aṣṇōṣṇatarabhāveṇa samuvalate visavādāṇuvalabhādo.** Jayadh.
Page Text
________________ [ ५ संक्रम-अर्थाधिकार ४३८ कसाय पाहुड सुन्त होदि ? ४४०. जहणेण अंतोमुहुतं' । ४४१. उकस्सेण उवडपोग्गल परियङ्कं । ४४२. गदीसु च साहेयव्वं । 3 ४४३ ए दिए सम्मत्त सम्मामिच्छत्ताणं णत्थि किंचि विअंतर । ४४४. सोलसकसाय- भय दुर्गुछाणं भुजगार - अप्पयरसं कामयंतरं केवचिरं कालादो होदि ? ४४५. जहणेण एयसमओ ४४६. उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो । ४४७. अवद्विदसं कामयं तर केवचिर कालादो होदि ९ ४४८. जहणेण एयसमओ । ४४९. उक्कस्सेण अनंतकालमसंखेज्जा पोग्गलपरियट्टा । ४५० सेसाणं सत्तणोकसायाणं भुजगारअप्पयरसं कामयं तर केवचिर कालादो होदि ९ ४५१. जहणेण एयसमओ । ४५२. उक्कस्सेण अंतोमुहुत्तं । समाधान-जघन्य अन्तरकाल एक समय और उत्कृष्ट अन्तरकाल उपार्ध पुद्गलपरिवर्तन है ॥ ४४०-४४१॥ चूर्णिसू० - इसीप्रकार ओके अनुसार चारो गतियो मे भुजाकारादि संक्रामको का अन्तर सिद्ध करना चाहिए ||४४२ ॥ चूर्णिसू०- ( इन्द्रियमार्गणाकी अपेक्षा ) एकेन्द्रियोमे सम्यक्त्वप्रकृति और सभ्य - ग्मिथ्यात्व के भुजाकारादि संक्रामकोका कुछ भी अन्तर नही है ||४४३ || शंका - सोलह कपाय, भय और जुगुप्सा के भुजाकार और अल्पतर संक्रामकोका अन्तरकाल कितना है ? ॥ ४४४ ॥ समाधान - जघन्य अन्तरकाल एक समय और उत्कृष्ट अन्तरकाल पल्योपमके असंख्यातवें भागप्रमाण है ||४४५-४४६ ॥ शंका-उक्त कर्मोंके अवस्थितसंक्रामकोका अन्तरकाल कितना है ? ||४४७॥ समाधान - जघन्य अन्तरकाल एक समय और उत्कृष्ट अन्तरकाल असंख्यात पुद्गलपरिवर्तनप्रमित अनन्तकाल है ॥४४८- ४४९॥ शंका- शेप सात नोकषायोके भुजाकार और अल्पतर संक्रामकोका अन्तर कितना है ? ॥ ४५० ॥ समाधान-जघन्य अन्तरकाल एक समय और उत्कृष्ट अन्तरकाल अन्तर्मुहूर्त - प्रमाण है ।।४५१-४५२॥ १ कुदो; सव्वोवसामणापडिवाद जहण्ण तरस्स तप्पमाणोवलभादो । जयध० २ कुदो; तत्थ सभवताण पि भुजगारप्पदरपदाणं लद्धतरकरणोवायाभावादो | जयघ ३ कुदो; भुजगारप्पयरका लाणमुक्कस्त्रेण पलिदोवमासखेजभागपमाणाण जोन्हुदरपक्खाण व परिवत्तमणामण्णोष्णेतरदाणमेइ दिएसु सभवे विशेहाभावादो । जयध० ४ परियतमाणबंधपयडीसु भुजगारप्पयरकालस्स अतोमुहुत्तपमाणस्स अष्णोष्णतरभावेण समुवलate विसवादाणुवलभादो । जयघ०
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy